Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 puna rya.h ka"scin maa.m mama vaakya.m vaa lajjaaspada.m jaanaati manu.syaputro yadaa svasya pitu"sca pavitraa.naa.m duutaanaa nca tejobhi.h parive.s.tita aagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 पुन र्यः कश्चिन् मां मम वाक्यं वा लज्जास्पदं जानाति मनुष्यपुत्रो यदा स्वस्य पितुश्च पवित्राणां दूतानाञ्च तेजोभिः परिवेष्टित आगमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 পুন ৰ্যঃ কশ্চিন্ মাং মম ৱাক্যং ৱা লজ্জাস্পদং জানাতি মনুষ্যপুত্ৰো যদা স্ৱস্য পিতুশ্চ পৱিত্ৰাণাং দূতানাঞ্চ তেজোভিঃ পৰিৱেষ্টিত আগমিষ্যতি তদা সোপি তং লজ্জাস্পদং জ্ঞাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 পুন র্যঃ কশ্চিন্ মাং মম ৱাক্যং ৱা লজ্জাস্পদং জানাতি মনুষ্যপুত্রো যদা স্ৱস্য পিতুশ্চ পৱিত্রাণাং দূতানাঞ্চ তেজোভিঃ পরিৱেষ্টিত আগমিষ্যতি তদা সোপি তং লজ্জাস্পদং জ্ঞাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ပုန ရျး ကၑ္စိန် မာံ မမ ဝါကျံ ဝါ လဇ္ဇာသ္ပဒံ ဇာနာတိ မနုၐျပုတြော ယဒါ သွသျ ပိတုၑ္စ ပဝိတြာဏာံ ဒူတာနာဉ္စ တေဇောဘိး ပရိဝေၐ္ဋိတ အာဂမိၐျတိ တဒါ သောပိ တံ လဇ္ဇာသ္ပဒံ ဇ္ဉာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|

Ver Capítulo Copiar




लूका 9:26
30 Referencias Cruzadas  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


yata ii"svarasya pra"sa.msaato maanavaanaa.m pra"sa.msaayaa.m te.apriyanta|


yuuyam ii"svaraat satkaara.m na ci.s.tatvaa kevala.m paraspara.m satkaaram ced aadadhvve tarhi katha.m vi"svasitu.m "saknutha?


tataste pratyavadan kar.niiliyanaamaa "suddhasattva ii"svaraparaaya.no yihuudiiyade"sasthaanaa.m sarvve.saa.m sannidhau sukhyaatyaapanna eka.h senaapati rnijag.rha.m tvaamaahuuya netu.m tvatta.h kathaa "srotu nca pavitraduutena samaadi.s.ta.h|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


kintu yenaaha.m sa.msaaraaya hata.h sa.msaaro.api mahya.m hatastadasmatprabho ryii"sukhrii.s.tasya kru"sa.m vinaanyatra kutraapi mama "slaaghana.m kadaapi na bhavatu|


aham ii"svarasya prabho ryii"sukhrii.s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva.m kasyaapyanurodhena kimapi na kurvvana vinaapak.sapaatam etaana vidhiin paalaya|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


tathaa misarade"siiyanidhibhya.h khrii.s.tanimittaa.m nindaa.m mahatii.m sampatti.m mene yato heto.h sa puraskaaradaanam apaik.sata|


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


aadamata.h saptama.h puru.so yo hanoka.h sa taanuddi"sya bhavi.syadvaakyamida.m kathitavaan, yathaa, pa"sya svakiiyapu.nyaanaam ayutai rve.s.tita.h prabhu.h|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


yo jano jayati sa "subhraparicchada.m paridhaapayi.syante, aha nca jiivanagranthaat tasya naama naantardhaapayi.syaami kintu matpitu.h saak.saat tasya duutaanaa.m saak.saacca tasya naama sviikari.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos