लूका 8:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script33 tata.h para.m bhuutaasta.m maanu.sa.m vihaaya varaahavrajam aa"si"sriyu.h varaahavrajaa"sca tatk.sa.naat ka.takena dhaavanto hrade praa.naan vij.rhu.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari33 ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script33 ততঃ পৰং ভূতাস্তং মানুষং ৱিহায ৱৰাহৱ্ৰজম্ আশিশ্ৰিযুঃ ৱৰাহৱ্ৰজাশ্চ তৎক্ষণাৎ কটকেন ধাৱন্তো হ্ৰদে প্ৰাণান্ ৱিজৃহুঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script33 ততঃ পরং ভূতাস্তং মানুষং ৱিহায ৱরাহৱ্রজম্ আশিশ্রিযুঃ ৱরাহৱ্রজাশ্চ তৎক্ষণাৎ কটকেন ধাৱন্তো হ্রদে প্রাণান্ ৱিজৃহুঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script33 တတး ပရံ ဘူတာသ္တံ မာနုၐံ ဝိဟာယ ဝရာဟဝြဇမ် အာၑိၑြိယုး ဝရာဟဝြဇာၑ္စ တတ္က္ၐဏာတ် ကဋကေန ဓာဝန္တော ဟြဒေ ပြာဏာန် ဝိဇၖဟုး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script33 tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|