Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 apara nca yii"su rdvaada"sabhi.h "si.syai.h saarddha.m naanaanagare.su naanaagraame.su ca gacchan i"svariiyaraajatvasya susa.mvaada.m pracaarayitu.m praarebhe|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ যীশু ৰ্দ্ৱাদশভিঃ শিষ্যৈঃ সাৰ্দ্ধং নানানগৰেষু নানাগ্ৰামেষু চ গচ্ছন্ ইশ্ৱৰীযৰাজৎৱস্য সুসংৱাদং প্ৰচাৰযিতুং প্ৰাৰেভে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ যীশু র্দ্ৱাদশভিঃ শিষ্যৈঃ সার্দ্ধং নানানগরেষু নানাগ্রামেষু চ গচ্ছন্ ইশ্ৱরীযরাজৎৱস্য সুসংৱাদং প্রচারযিতুং প্রারেভে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ ယီၑု ရ္ဒွါဒၑဘိး ၑိၐျဲး သာရ္ဒ္ဓံ နာနာနဂရေၐု နာနာဂြာမေၐု စ ဂစ္ဆန် ဣၑွရီယရာဇတွသျ သုသံဝါဒံ ပြစာရယိတုံ ပြာရေဘေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca yIzu rdvAdazabhiH ziSyaiH sArddhaM nAnAnagarESu nAnAgrAmESu ca gacchan izvarIyarAjatvasya susaMvAdaM pracArayituM prArEbhE|

Ver Capítulo Copiar




लूका 8:1
18 Referencias Cruzadas  

ittha.m yii"su.h svadvaada"sa"si.syaa.naamaaj naapana.m samaapya pure pura upade.s.tu.m susa.mvaada.m pracaarayitu.m tatsthaanaat pratasthe|


maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


atha sa te.saa.m gaaliilprade"sasya sarvve.su bhajanag.rhe.su kathaa.h pracaarayaa ncakre bhuutaanatyaajaya nca|


atha baalaka.h "sariire.na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va.m"siiyalokaanaa.m samiipe yaavanna praka.tiibhuutastaastaavat praantare nyavasat|


athaikadaa yii"su rmanidare susa.mvaada.m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa.h praa nca"sca tannika.tamaagatya papracchu.h


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


atha te prasthaaya sarvvatra susa.mvaada.m pracaarayitu.m pii.ditaan svasthaan karttu nca graame.su bhramitu.m praarebhire|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


asmaaka.m puurvvapuru.saa.naa.m samak.sam ii"svaro yasmin pratij naatavaan yathaa, tva.m me putrosi caadya tvaa.m samutthaapitavaanaham|


yadi vaa preritaa na bhavanti tadaa katha.m pracaarayi.syanti? yaad.r"sa.m likhitam aaste, yathaa, maa"ngalika.m susa.mvaada.m dadatyaaniiya ye naraa.h| pracaarayanti "saante"sca susa.mvaada.m janaastu ye| te.saa.m cara.napadmaani kiid.rk "sobhaanvitaani hi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos