Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 yii"surida.m vaakya.m "srutvaa vismaya.m yayau, mukha.m paraavartya pa"scaadvarttino lokaan babhaa.se ca, yu.smaanaha.m vadaami israayelo va.m"samadhyepi vi"svaasamiid.r"sa.m na praapnava.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যীশুৰিদং ৱাক্যং শ্ৰুৎৱা ৱিস্মযং যযৌ, মুখং পৰাৱৰ্ত্য পশ্চাদ্ৱৰ্ত্তিনো লোকান্ বভাষে চ, যুষ্মানহং ৱদামি ইস্ৰাযেলো ৱংশমধ্যেপি ৱিশ্ৱাসমীদৃশং ন প্ৰাপ্নৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যীশুরিদং ৱাক্যং শ্রুৎৱা ৱিস্মযং যযৌ, মুখং পরাৱর্ত্য পশ্চাদ্ৱর্ত্তিনো লোকান্ বভাষে চ, যুষ্মানহং ৱদামি ইস্রাযেলো ৱংশমধ্যেপি ৱিশ্ৱাসমীদৃশং ন প্রাপ্নৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယီၑုရိဒံ ဝါကျံ ၑြုတွာ ဝိသ္မယံ ယယော်, မုခံ ပရာဝရ္တျ ပၑ္စာဒွရ္တ္တိနော လောကာန် ဗဘာၐေ စ, ယုၐ္မာနဟံ ဝဒါမိ ဣသြာယေလော ဝံၑမဓျေပိ ဝိၑွာသမီဒၖၑံ န ပြာပ္နဝံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartya pazcAdvarttinO lOkAn babhASE ca, yuSmAnahaM vadAmi isrAyElO vaMzamadhyEpi vizvAsamIdRzaM na prApnavaM|

Ver Capítulo Copiar




लूका 7:9
9 Referencias Cruzadas  

tato yii"su.h pratyavadat, he yo.sit, tava vi"svaaso mahaan tasmaat tava manobhila.sita.m sidyyatu, tena tasyaa.h kanyaa tasminneva da.n.de niraamayaabhavat|


tadaanii.m yii"sustasyaitat vaco ni"samya vismayaapanno.abhuut; nijapa"scaadgaamino maanavaan avocca, yu.smaan tathya.m vacmi, israayeliiyalokaanaa.m madhye.api naitaad.r"so vi"svaaso mayaa praapta.h|


tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;


tataste pre.sitaa g.rha.m gatvaa ta.m pii.dita.m daasa.m svastha.m dad.r"su.h|


kintu sa taa.m naarii.m jagaada, tava vi"svaasastvaa.m paryyatraasta tva.m k.seme.na vraja|


yasmaad aha.m paraadhiinopi mamaadhiinaa yaa.h senaa.h santi taasaam ekajana.m prati yaahiiti mayaa prokte sa yaati; tadanya.m prati aayaahiiti prokte sa aayaati; tathaa nijadaasa.m prati etat kurvviti prokte sa tadeva karoti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos