Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 tadaa yaa"susta.m jagaada, he "simon tvaa.m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa.se, he guro tad vadatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

40 तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम किञ्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তদা যাশুস্তং জগাদ, হে শিমোন্ ৎৱাং প্ৰতি মম কিঞ্চিদ্ ৱক্তৱ্যমস্তি; তস্মাৎ স বভাষে, হে গুৰো তদ্ ৱদতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তদা যাশুস্তং জগাদ, হে শিমোন্ ৎৱাং প্রতি মম কিঞ্চিদ্ ৱক্তৱ্যমস্তি; তস্মাৎ স বভাষে, হে গুরো তদ্ ৱদতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တဒါ ယာၑုသ္တံ ဇဂါဒ, ဟေ ၑိမောန် တွာံ ပြတိ မမ ကိဉ္စိဒ် ဝက္တဝျမသ္တိ; တသ္မာတ် သ ဗဘာၐေ, ဟေ ဂုရော တဒ် ဝဒတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tadA yAzustaM jagAda, hE zimOn tvAM prati mama kinjcid vaktavyamasti; tasmAt sa babhASE, hE gurO tad vadatu|

Ver Capítulo Copiar




लूका 7:40
16 Referencias Cruzadas  

tadaa sa sapadi yii"sumupaagatya he guro, pra.namaamiityuktvaa ta.m cucumbe|


tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?


aparam ekodhipatista.m papraccha, he paramaguro, anantaayu.sa.h praaptaye mayaa ki.m karttavya.m?


tadaa yii"suste.saam ittha.m cintana.m viditvaa tebhyokathayad yuuya.m manobhi.h kuto vitarkayatha?


tasmaad yii"sustaan pratyavocad arogalokaanaa.m cikitsakena prayojana.m naasti kintu sarogaa.naameva|


tadaa yii"suste.saa.m cintaa.m viditvaa ta.m "su.skakara.m pumaa.msa.m provaaca, tvamutthaaya madhyasthaane ti.s.tha|


tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya.m bhavi.syadvaadii bhavet tarhi ena.m sp.r"sati yaa strii saa kaa kiid.r"sii ceti j naatu.m "saknuyaat yata.h saa du.s.taa|


ekottamar.nasya dvaavadhamar.naavaastaa.m, tayoreka.h pa nca"sataani mudraapaadaan apara"sca pa ncaa"sat mudraapaadaan dhaarayaamaasa|


yuuya.m maa.m guru.m prabhu nca vadatha tat satyameva vadatha yatoha.m saeva bhavaami|


nigadite yii"suste.saa.m pra"snecchaa.m j naatvaa tebhyo.akathayat kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve, kintu kiyatkaalaat para.m puuna rdra.s.tu.m lapsyadhve, yaamimaa.m kathaamakathaya.m tasyaa abhipraaya.m ki.m yuuya.m paraspara.m m.rgayadhve?


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos