Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya.m bhavi.syadvaadii bhavet tarhi ena.m sp.r"sati yaa strii saa kaa kiid.r"sii ceti j naatu.m "saknuyaat yata.h saa du.s.taa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति ज्ञातुं शक्नुयात् यतः सा दुष्टा।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তস্মাৎ স নিমন্ত্ৰযিতা ফিৰূশী মনসা চিন্তযামাস, যদ্যযং ভৱিষ্যদ্ৱাদী ভৱেৎ তৰ্হি এনং স্পৃশতি যা স্ত্ৰী সা কা কীদৃশী চেতি জ্ঞাতুং শক্নুযাৎ যতঃ সা দুষ্টা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তস্মাৎ স নিমন্ত্রযিতা ফিরূশী মনসা চিন্তযামাস, যদ্যযং ভৱিষ্যদ্ৱাদী ভৱেৎ তর্হি এনং স্পৃশতি যা স্ত্রী সা কা কীদৃশী চেতি জ্ঞাতুং শক্নুযাৎ যতঃ সা দুষ্টা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တသ္မာတ် သ နိမန္တြယိတာ ဖိရူၑီ မနသာ စိန္တယာမာသ, ယဒျယံ ဘဝိၐျဒွါဒီ ဘဝေတ် တရှိ ဧနံ သ္ပၖၑတိ ယာ သ္တြီ သာ ကာ ကီဒၖၑီ စေတိ ဇ္ဉာတုံ ၑက္နုယာတ် ယတး သာ ဒုၐ္ဋာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kA kIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|

Ver Capítulo Copiar




लूका 7:39
25 Referencias Cruzadas  

ittham agriiyalokaa.h pa"scatiiyaa bhavi.syanti, pa"scaatiiyajanaa"scagriiyaa bhavi.syanti, ahuutaa bahava.h kintvalpe manobhila.sitaa.h|


tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


yato.antaraad arthaan maanavaanaa.m manobhya.h kucintaa parastriive"syaagamana.m


tata.h sa manasaa cintayitvaa kathayaambabhuuva mamaitaani samutpannaani dravyaa.ni sthaapayitu.m sthaana.m naasti ki.m kari.syaami?


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tadaa sa g.rhakaaryyaadhii"so manasaa cintayaamaasa, prabhu ryadi maa.m g.rhakaaryyaadhii"sapadaad bhra.m"sayati tarhi ki.m kari.sye.aha.m? m.rda.m khanitu.m mama "sakti rnaasti bhik.situ nca lajji.sye.aha.m|


tata.h sa praa.dvivaaka.h kiyaddinaani na tada"ngiik.rtavaan pa"scaaccitte cintayaamaasa, yadyapii"svaraanna bibhemi manu.syaanapi na manye


tasmaad ibraahiim asmaaka.m pitaa kathaamiid.r"sii.m manobhi rna kathayitvaa yuuya.m mana.hparivarttanayogya.m phala.m phalata; yu.smaanaha.m yathaartha.m vadaami paa.saa.nebhya etebhya ii"svara ibraahiima.h santaanotpaadane samartha.h|


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


etarhi tatphiruu"sino g.rhe yii"su rbhektum upaavek.siit tacchrutvaa tannagaravaasinii kaapi du.s.taa naarii paa.n.daraprastarasya sampu.take sugandhitailam aaniiya


tasya pa"scaat paadayo.h sannidhau tasyau rudatii ca netraambubhistasya cara.nau prak.saalya nijakacairamaark.siit, tatastasya cara.nau cumbitvaa tena sugandhitailena mamarda|


tadaa yaa"susta.m jagaada, he "simon tvaa.m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa.se, he guro tad vadatu|


tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi.syadvaadiiti buddha.m mayaa|


tato lokaanaa.m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta.h| kecid avocan sa uttama.h puru.sa.h kecid avocan na tathaa vara.m lokaanaa.m bhrama.m janayati|


tadaa te puna"sca ta.m puurvvaandham aahuuya vyaaharan ii"svarasya gu.naan vada e.sa manu.sya.h paapiiti vaya.m jaaniima.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos