Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 tata.h para.m maanavasuta aagatyaakhaadadapiva nca tasmaad yuuya.m vadatha, khaadaka.h suraapa"scaa.n.daalapaapinaa.m bandhureko jano d.r"syataam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততঃ পৰং মানৱসুত আগত্যাখাদদপিৱঞ্চ তস্মাদ্ যূযং ৱদথ, খাদকঃ সুৰাপশ্চাণ্ডালপাপিনাং বন্ধুৰেকো জনো দৃশ্যতাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততঃ পরং মানৱসুত আগত্যাখাদদপিৱঞ্চ তস্মাদ্ যূযং ৱদথ, খাদকঃ সুরাপশ্চাণ্ডালপাপিনাং বন্ধুরেকো জনো দৃশ্যতাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတး ပရံ မာနဝသုတ အာဂတျာခါဒဒပိဝဉ္စ တသ္မာဒ် ယူယံ ဝဒထ, ခါဒကး သုရာပၑ္စာဏ္ဍာလပါပိနာံ ဗန္ဓုရေကော ဇနော ဒၖၑျတာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|

Ver Capítulo Copiar




लूका 7:34
13 Referencias Cruzadas  

manujasuta aagatya bhuktavaan piitavaa.m"sca, tena lokaa vadanti, pa"syata e.sa bhoktaa madyapaataa ca.n.daalapaapinaa.m bandha"sca, kintu j naanino j naanavyavahaara.m nirdo.sa.m jaananti|


ye yu.smaasu prema kurvvanti, yuuya.m yadi kevala.m tevveva prema kurutha, tarhi yu.smaaka.m ki.m phala.m bhavi.syati? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


phiruu"sinastad d.r.s.tvaa tasya "si.syaan babhaa.sire, yu.smaaka.m guru.h ki.m nimitta.m karasa.mgraahibhi.h kalu.sibhi"sca saaka.m bhu.mkte?


etatkathaayaa.h kathanakaale phiru"syeko bhejanaaya ta.m nimantrayaamaasa, tata.h sa gatvaa bhoktum upavive"sa|


anantara.m vi"sraamavaare yii"sau pradhaanasya phiruu"sino g.rhe bhoktu.m gatavati te ta.m viik.situm aarebhire|


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tad d.r.s.tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du.s.talokag.rha.m gacchati|


anantara.m levi rnijag.rhe tadartha.m mahaabhojya.m cakaara, tadaa tai.h sahaaneke karasa ncaayinastadanyalokaa"sca bhoktumupavivi"su.h|


yato yohan majjaka aagatya puupa.m naakhaadat draak.saarasa nca naapivat tasmaad yuuya.m vadatha, bhuutagrastoyam|


kintu j naanino j naana.m nirdo.sa.m vidu.h|


pa"scaadeka.h phiruu"sii yii"su.m bhojanaaya nyamantrayat tata.h sa tasya g.rha.m gatvaa bhoktumupavi.s.ta.h|


tatra tadartha.m rajanyaa.m bhojye k.rte marthaa paryyave.sayad iliyaasar ca tasya sa"ngibhi.h saarddha.m bhojanaasana upaavi"sat|


tasmai vivaahaaya yii"sustasya "si.syaa"sca nimantritaa aasan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos