Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tasmaat tasmin utthitavati yii"sustaan vyaajahaara, yu.smaan imaa.m kathaa.m p.rcchaami, vi"sraamavaare hitam ahita.m vaa, praa.narak.sa.na.m praa.nanaa"sana.m vaa, ete.saa.m ki.m karmmakara.niiyam?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 तस्मात् तस्मिन् उत्थितवति यीशुस्तान् व्याजहार, युष्मान् इमां कथां पृच्छामि, विश्रामवारे हितम् अहितं वा, प्राणरक्षणं प्राणनाशनं वा, एतेषां किं कर्म्मकरणीयम्?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তস্মাৎ তস্মিন্ উত্থিতৱতি যীশুস্তান্ ৱ্যাজহাৰ, যুষ্মান্ ইমাং কথাং পৃচ্ছামি, ৱিশ্ৰামৱাৰে হিতম্ অহিতং ৱা, প্ৰাণৰক্ষণং প্ৰাণনাশনং ৱা, এতেষাং কিং কৰ্ম্মকৰণীযম্?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তস্মাৎ তস্মিন্ উত্থিতৱতি যীশুস্তান্ ৱ্যাজহার, যুষ্মান্ ইমাং কথাং পৃচ্ছামি, ৱিশ্রামৱারে হিতম্ অহিতং ৱা, প্রাণরক্ষণং প্রাণনাশনং ৱা, এতেষাং কিং কর্ম্মকরণীযম্?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တသ္မာတ် တသ္မိန် ဥတ္ထိတဝတိ ယီၑုသ္တာန် ဝျာဇဟာရ, ယုၐ္မာန် ဣမာံ ကထာံ ပၖစ္ဆာမိ, ဝိၑြာမဝါရေ ဟိတမ် အဟိတံ ဝါ, ပြာဏရက္ၐဏံ ပြာဏနာၑနံ ဝါ, ဧတေၐာံ ကိံ ကရ္မ္မကရဏီယမ်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?

Ver Capítulo Copiar




लूका 6:9
7 Referencias Cruzadas  

tata.h para.m sa taan papraccha vi"sraamavaare hitamahita.m tathaa hi praa.narak.saa vaa praa.nanaa"sa e.saa.m madhye ki.m kara.niiya.m ? kintu te ni.h"sabdaastasthu.h|


tata.h sa vyavasthaapakaan phiruu"sina"sca papraccha, vi"sraamavaare svaasthya.m karttavya.m na vaa? tataste kimapi na pratyuucu.h|


pa"scaat caturdik.su sarvvaan vilokya ta.m maanava.m babhaa.se, nijakara.m prasaaraya; tatastena tathaa k.rta itarakaravat tasya hasta.h svasthobhavat|


tadaa yii"suste.saa.m cintaa.m viditvaa ta.m "su.skakara.m pumaa.msa.m provaaca, tvamutthaaya madhyasthaane ti.s.tha|


manujasuto manujaanaa.m praa.naan naa"sayitu.m naagacchat, kintu rak.situm aagacchat| pa"scaad itaragraama.m te yayu.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos