लूका 6:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 tadaa yii"suste.saa.m cintaa.m viditvaa ta.m "su.skakara.m pumaa.msa.m provaaca, tvamutthaaya madhyasthaane ti.s.tha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককৰং পুমাংসং প্ৰোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 তদা যীশুস্তেষাং চিন্তাং ৱিদিৎৱা তং শুষ্ককরং পুমাংসং প্রোৱাচ, ৎৱমুত্থায মধ্যস্থানে তিষ্ঠ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တဒါ ယီၑုသ္တေၐာံ စိန္တာံ ဝိဒိတွာ တံ ၑုၐ္ကကရံ ပုမာံသံ ပြောဝါစ, တွမုတ္ထာယ မဓျသ္ထာနေ တိၐ္ဌ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha| Ver Capítulo |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|