Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 yastvaa.m yaacate tasmai dehi, ya"sca tava sampatti.m harati ta.m maa yaacasva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 यस्त्वां याचते तस्मै देहि, यश्च तव सम्पत्तिं हरति तं मा याचस्व।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যস্ত্ৱাং যাচতে তস্মৈ দেহি, যশ্চ তৱ সম্পত্তিং হৰতি তং মা যাচস্ৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যস্ত্ৱাং যাচতে তস্মৈ দেহি, যশ্চ তৱ সম্পত্তিং হরতি তং মা যাচস্ৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယသ္တွာံ ယာစတေ တသ္မဲ ဒေဟိ, ယၑ္စ တဝ သမ္ပတ္တိံ ဟရတိ တံ မာ ယာစသွ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taM mA yAcasva|

Ver Capítulo Copiar




लूका 6:30
29 Referencias Cruzadas  

yadi yuuya.m svaanta.hkara.nai.h svasvasahajaanaam aparaadhaan na k.samadhve, tarhi mama svargasya.h pitaapi yu.smaan pratiittha.m kari.syati|


kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva|


tata eva yu.smaabhiranta.hkara.na.m (ii"svaraaya) nivedyataa.m tasmin k.rte yu.smaaka.m sarvvaa.ni "sucitaa.m yaasyanti|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


yadi ka"scit tava kapole cape.taaghaata.m karoti tarhi ta.m prati kapolam anya.m paraavarttya sammukhiikuru puna"sca yadi ka"scit tava gaatriiyavastra.m harati tarhi ta.m paridheyavastram api grahiitu.m maa vaaraya|


parebhya.h svaan prati yathaacara.nam apek.sadhve paraan prati yuuyamapi tathaacarata|


daanaanidatta tasmaad yuuya.m daanaani praapsyatha, vara nca lokaa.h parimaa.napaatra.m pradalayya sa ncaalya pro ncaalya paripuuryya yu.smaaka.m kro.de.su samarpayi.syanti; yuuya.m yena parimaa.nena parimaatha tenaiva parimaa.nena yu.smatk.rte parimaasyate|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos