Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 svarge yu.smaaka.m yathe.s.ta.m phala.m bhavi.syati, etadartha.m tasmin dine prollasata aanandena n.rtyata ca, te.saa.m puurvvapuru.saa"sca bhavi.syadvaadina.h prati tathaiva vyavaaharan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 स्वर्गे युष्माकं यथेष्टं फलं भविष्यति, एतदर्थं तस्मिन् दिने प्रोल्लसत आनन्देन नृत्यत च, तेषां पूर्व्वपुरुषाश्च भविष्यद्वादिनः प्रति तथैव व्यवाहरन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 স্ৱৰ্গে যুষ্মাকং যথেষ্টং ফলং ভৱিষ্যতি, এতদৰ্থং তস্মিন্ দিনে প্ৰোল্লসত আনন্দেন নৃত্যত চ, তেষাং পূৰ্ৱ্ৱপুৰুষাশ্চ ভৱিষ্যদ্ৱাদিনঃ প্ৰতি তথৈৱ ৱ্যৱাহৰন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 স্ৱর্গে যুষ্মাকং যথেষ্টং ফলং ভৱিষ্যতি, এতদর্থং তস্মিন্ দিনে প্রোল্লসত আনন্দেন নৃত্যত চ, তেষাং পূর্ৱ্ৱপুরুষাশ্চ ভৱিষ্যদ্ৱাদিনঃ প্রতি তথৈৱ ৱ্যৱাহরন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 သွရ္ဂေ ယုၐ္မာကံ ယထေၐ္ဋံ ဖလံ ဘဝိၐျတိ, ဧတဒရ္ထံ တသ္မိန် ဒိနေ ပြောလ္လသတ အာနန္ဒေန နၖတျတ စ, တေၐာံ ပူရွွပုရုၐာၑ္စ ဘဝိၐျဒွါဒိနး ပြတိ တထဲဝ ဝျဝါဟရန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 svargE yuSmAkaM yathESTaM phalaM bhaviSyati, EtadarthaM tasmin dinE prOllasata AnandEna nRtyata ca, tESAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|

Ver Capítulo Copiar




लूका 6:23
45 Referencias Cruzadas  

tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


tato mariyama.h sambodhanavaakye ilii"sevaayaa.h kar.nayo.h pravi.s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre.naatmanaa paripuur.naa satii


pa"sya tava vaakye mama kar.nayo.h pravi.s.tamaatre sati mamodarastha.h "si"suraanandaan nanartta|


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


padbhyaamutti.s.than .rju rbhava|tata.h sa ullampha.m k.rtvaa gamanaagamane kutavaan|


tato gamanaagamane kurvvan ullamphan ii"svara.m dhanya.m vadan taabhyaa.m saarddha.m mandira.m praavi"sat|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


tat kevala.m nahi kintu kle"sabhoge.apyaanandaamo yata.h kle"saaाd dhairyya.m jaayata iti vaya.m jaaniima.h,


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


tathaa misarade"siiyanidhibhya.h khrii.s.tanimittaa.m nindaa.m mahatii.m sampatti.m mene yato heto.h sa puraskaaradaanam apaik.sata|


kintu vi"svaasa.m vinaa ko.apii"svaraaya rocitu.m na "saknoti yata ii"svaro.asti svaanve.silokebhya.h puraskaara.m dadaati cetikathaayaam ii"svara"sara.naagatai rvi"svasitavya.m|


he mama bhraatara.h, yuuya.m yadaa bahuvidhapariik.saa.su nipatata tadaa tat puur.naanandasya kaara.na.m manyadhva.m|


kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


yo jano jayati "se.saparyyanta.m mama kriyaa.h paalayati ca tasmaa aham anyajaatiiyaanaam aadhipatya.m daasyaami;


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro.h phala.m bhoktu.m daasyaami|


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


yo jano jayati sa "subhraparicchada.m paridhaapayi.syante, aha nca jiivanagranthaat tasya naama naantardhaapayi.syaami kintu matpitu.h saak.saat tasya duutaanaa.m saak.saacca tasya naama sviikari.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos