Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tata.h "simona babhaa.se, he guro yadyapi vaya.m k.rtsnaa.m yaaminii.m pari"sramya matsyaikamapi na praaptaastathaapi bhavato nide"sato jaala.m k.sipaama.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः शिमोन बभाषे, हे गुरो यद्यपि वयं कृत्स्नां यामिनीं परिश्रम्य मत्स्यैकमपि न प्राप्तास्तथापि भवतो निदेशतो जालं क्षिपामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ শিমোন বভাষে, হে গুৰো যদ্যপি ৱযং কৃৎস্নাং যামিনীং পৰিশ্ৰম্য মৎস্যৈকমপি ন প্ৰাপ্তাস্তথাপি ভৱতো নিদেশতো জালং ক্ষিপামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ শিমোন বভাষে, হে গুরো যদ্যপি ৱযং কৃৎস্নাং যামিনীং পরিশ্রম্য মৎস্যৈকমপি ন প্রাপ্তাস্তথাপি ভৱতো নিদেশতো জালং ক্ষিপামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး ၑိမောန ဗဘာၐေ, ဟေ ဂုရော ယဒျပိ ဝယံ ကၖတ္သ္နာံ ယာမိနီံ ပရိၑြမျ မတ္သျဲကမပိ န ပြာပ္တာသ္တထာပိ ဘဝတော နိဒေၑတော ဇာလံ က္ၐိပါမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH zimOna babhASE, hE gurO yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavatO nidEzatO jAlaM kSipAmaH|

Ver Capítulo Copiar




लूका 5:5
14 Referencias Cruzadas  

duure ti.s.thanata uccai rvaktumaarebhire, he prabho yii"so dayasvaasmaan|


athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa.m tara"ngairaacchannaayaa.m vipat taan jagraasa|tasmaad yii"sorantika.m gatvaa he guro he guro praa.naa no yaantiiti gaditvaa ta.m jaagarayaambabhuuvu.h|tadaa sa utthaaya vaayu.m tara"ngaa.m"sca tarjayaamaasa tasmaadubhau niv.rtya sthirau babhuuvatu.h|


tadaanii.m yii"suravadat kenaaha.m sp.r.s.ta.h? tato.anekairana"ngiik.rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika.tasthaa.h santastava dehe ghar.sayanti, tathaapi kenaaha.m sp.r.s.ta_iti bhavaan kuta.h p.rcchati?


atha tayorubhayo rgamanakaale pitaro yii"su.m babhaa.se, he guro.asmaaka.m sthaane.asmin sthiti.h "subhaa, tata ekaa tvadarthaa, ekaa muusaarthaa, ekaa eliyaarthaa, iti tisra.h ku.tyosmaabhi rnirmmiiyantaa.m, imaa.m kathaa.m sa na vivicya kathayaamaasa|


apara nca yohan vyaajahaara he prabheा tava naamnaa bhuutaan tyaajayanta.m maanu.sam eka.m d.r.s.tavanto vaya.m, kintvasmaakam apa"scaad gaamitvaat ta.m nya.sedhaam| tadaanii.m yii"suruvaaca,


aha.m yadyad aadi"saami tattadeva yadi yuuyam aacarata tarhi yuuyameva mama mitraa.ni|


tatastasya maataa daasaanavocad aya.m yad vadati tadeva kuruta|


tataste vyaaharan tarhi vayamapi tvayaa saarddha.m yaama.h tadaa te bahirgataa.h santa.h k.sipra.m naavam aarohan kintu tasyaa.m rajanyaam ekamapi na praapnuvan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos