Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 5:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 kintu p.rthivyaa.m paapa.m k.santu.m maanavasutasya saamarthyamastiiti yathaa yuuya.m j naatu.m "saknutha tadartha.m (sa ta.m pak.saaghaatina.m jagaada) utti.s.tha sva"sayyaa.m g.rhiitvaa g.rha.m yaahiiti tvaamaadi"saami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु पृथिव्यां पापं क्षन्तुं मानवसुतस्य सामर्थ्यमस्तीति यथा यूयं ज्ञातुं शक्नुथ तदर्थं (स तं पक्षाघातिनं जगाद) उत्तिष्ठ स्वशय्यां गृहीत्वा गृहं याहीति त्वामादिशामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু পৃথিৱ্যাং পাপং ক্ষন্তুং মানৱসুতস্য সামৰ্থ্যমস্তীতি যথা যূযং জ্ঞাতুং শক্নুথ তদৰ্থং (স তং পক্ষাঘাতিনং জগাদ) উত্তিষ্ঠ স্ৱশয্যাং গৃহীৎৱা গৃহং যাহীতি ৎৱামাদিশামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু পৃথিৱ্যাং পাপং ক্ষন্তুং মানৱসুতস্য সামর্থ্যমস্তীতি যথা যূযং জ্ঞাতুং শক্নুথ তদর্থং (স তং পক্ষাঘাতিনং জগাদ) উত্তিষ্ঠ স্ৱশয্যাং গৃহীৎৱা গৃহং যাহীতি ৎৱামাদিশামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု ပၖထိဝျာံ ပါပံ က္ၐန္တုံ မာနဝသုတသျ သာမရ္ထျမသ္တီတိ ယထာ ယူယံ ဇ္ဉာတုံ ၑက္နုထ တဒရ္ထံ (သ တံ ပက္ၐာဃာတိနံ ဇဂါဒ) ဥတ္တိၐ္ဌ သွၑယျာံ ဂၖဟီတွာ ဂၖဟံ ယာဟီတိ တွာမာဒိၑာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jnjAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|

Ver Capítulo Copiar




लूका 5:24
26 Referencias Cruzadas  

apara nca yii"su.h kaisariyaa-philipiprade"samaagatya "si.syaan ap.rcchat, yo.aha.m manujasuta.h so.aha.m ka.h? lokairaha.m kimucye?


yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


kintu medinyaa.m kalu.sa.m k.samitu.m manujasutasya saamarthyamastiiti yuuya.m yathaa jaaniitha, tadartha.m sa ta.m pak.saaghaatina.m gaditavaan, utti.s.tha, nija"sayaniiya.m aadaaya geha.m gaccha|


tadaanii.m sa paa.ni.m prasaaryya tada"nga.m sp.r"san babhaa.se tva.m pari.skriyasveti mamecchaasti tatastatk.sa.na.m sa ku.s.thaat mukta.h|


pa"scaat kiyanto lokaa eka.m pak.saaghaatina.m kha.tvaayaa.m nidhaaya yii"so.h samiipamaanetu.m sammukhe sthaapayitu nca vyaapriyanta|


tava paapak.samaa jaataa yadvaa tvamutthaaya vraja etayo rmadhye kaa kathaa sukathyaa?


tadaa sa uvaaca he yuvamanu.sya tvamutti.s.tha, tvaamaham aaj naapayaami|


pa"scaat sa sarvvaan bahi.h k.rtvaa kanyaayaa.h karau dh.rtvaajuhuve, he kanye tvamutti.s.tha,


imaa.m kathaa.m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


ya.h svarge.asti ya.m ca svargaad avaarohat ta.m maanavatanaya.m vinaa kopi svarga.m naarohat|


sa manu.syaputra.h etasmaat kaara.naat pitaa da.n.dakara.naadhikaaramapi tasmin samarpitavaan|


padbhyaamutti.s.than .rju rbhava|tata.h sa ullampha.m k.rtvaa gamanaagamane kutavaan|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


he aineya yii"sukhrii.s.tastvaa.m svastham akaar.siit, tvamutthaaya sva"sayyaa.m nik.sipa, ityuktamaatre sa udati.s.that|


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


te.saa.m sapta diipav.rk.saa.naa.m madhye diirghaparicchadaparihita.h suvar.na"s.r"nkhalena ve.s.titavak.sa"sca manu.syaputraak.rtireko janasti.s.thati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos