लूका 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 pa"scaat sa tamaaj naapayaamaasa kathaamimaa.m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva.m dar"saya, lokebhyo nijapari.sk.rtatvasya pramaa.nadaanaaya muusaaj naanusaare.na dravyamutm.rjasva ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 पश्चात् स तमाज्ञापयामास कथामिमां कस्मैचिद् अकथयित्वा याजकस्य समीपञ्च गत्वा स्वं दर्शय, लोकेभ्यो निजपरिष्कृतत्वस्य प्रमाणदानाय मूसाज्ञानुसारेण द्रव्यमुत्मृजस्व च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 পশ্চাৎ স তমাজ্ঞাপযামাস কথামিমাং কস্মৈচিদ্ অকথযিৎৱা যাজকস্য সমীপঞ্চ গৎৱা স্ৱং দৰ্শয, লোকেভ্যো নিজপৰিষ্কৃতৎৱস্য প্ৰমাণদানায মূসাজ্ঞানুসাৰেণ দ্ৰৱ্যমুত্মৃজস্ৱ চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 পশ্চাৎ স তমাজ্ঞাপযামাস কথামিমাং কস্মৈচিদ্ অকথযিৎৱা যাজকস্য সমীপঞ্চ গৎৱা স্ৱং দর্শয, লোকেভ্যো নিজপরিষ্কৃতৎৱস্য প্রমাণদানায মূসাজ্ঞানুসারেণ দ্রৱ্যমুত্মৃজস্ৱ চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ပၑ္စာတ် သ တမာဇ္ဉာပယာမာသ ကထာမိမာံ ကသ္မဲစိဒ် အကထယိတွာ ယာဇကသျ သမီပဉ္စ ဂတွာ သွံ ဒရ္ၑယ, လောကေဘျော နိဇပရိၐ္ကၖတတွသျ ပြမာဏဒါနာယ မူသာဇ္ဉာနုသာရေဏ ဒြဝျမုတ္မၖဇသွ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 pazcAt sa tamAjnjApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpanjca gatvA svaM darzaya, lOkEbhyO nijapariSkRtatvasya pramANadAnAya mUsAjnjAnusArENa dravyamutmRjasva ca| Ver Capítulo |
tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|