Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 5:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m yii"surekadaa gine.sarathdasya tiira utti.s.thati, tadaa lokaa ii"svariiyakathaa.m "srotu.m tadupari prapatitaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশুৰেকদা গিনেষৰথ্দস্য তীৰ উত্তিষ্ঠতি, তদা লোকা ঈশ্ৱৰীযকথাং শ্ৰোতুং তদুপৰি প্ৰপতিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশুরেকদা গিনেষরথ্দস্য তীর উত্তিষ্ঠতি, তদা লোকা ঈশ্ৱরীযকথাং শ্রোতুং তদুপরি প্রপতিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑုရေကဒါ ဂိနေၐရထ္ဒသျ တီရ ဥတ္တိၐ္ဌတိ, တဒါ လောကာ ဤၑွရီယကထာံ ၑြောတုံ တဒုပရိ ပြပတိတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|

Ver Capítulo Copiar




लूका 5:1
21 Referencias Cruzadas  

apara nca aa yohano.adya yaavat svargaraajya.m balaadaakraanta.m bhavati aakramina"sca janaa balena tadadhikurvvanti|


anantara.m paara.m praapya te gine.sarannaamaka.m nagaramupatasthu.h,


tadaa lokasamuuha"scet tasyopari patati ityaa"sa"nkya sa naavamekaa.m nika.te sthaapayitu.m "si.syaanaadi.s.tavaan|


anantara.m sa samudrata.te punarupade.s.tu.m praarebhe, tatastatra bahujanaanaa.m samaagamaat sa saagaropari naukaamaaruhya samupavi.s.ta.h; sarvve lokaa.h samudrakuule tasthu.h|


tadaa yii"sustena saha calita.h kintu tatpa"scaad bahulokaa"scalitvaa taadgaatre patitaa.h|


atha te paara.m gatvaa gine.saratprade"sametya ta.ta upasthitaa.h|


tadaanii.m lokaa.h sahasra.m sahasram aagatya samupasthitaastata ekaiko .anye.saamupari patitum upacakrame; tadaa yii"su.h "si.syaan babhaa.se, yuuya.m phiruu"sinaa.m ki.nvaruupakaapa.tye vi"se.se.na saavadhaanaasti.s.thata|


tadaanii.m sa hdasya tiirasamiipe naudvaya.m dadar"sa ki nca matsyopajiivino naava.m vihaaya jaala.m prak.saalayanti|


anantara.m ekadaa yii"su.h "si.syai.h saarddha.m naavamaaruhya jagaada, aayaata vaya.m hradasya paara.m yaama.h, tataste jagmu.h|


te.su naukaa.m vaahayatsu sa nidadrau;


tata.h para.m bhuutaasta.m maanu.sa.m vihaaya varaahavrajam aa"si"sriyu.h varaahavrajaa"sca tatk.sa.naat ka.takena dhaavanto hrade praa.naan vij.rhu.h|


tadaanii.m yii"suravadat kenaaha.m sp.r.s.ta.h? tato.anekairana"ngiik.rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika.tasthaa.h santastava dehe ghar.sayanti, tathaapi kenaaha.m sp.r.s.ta_iti bhavaan kuta.h p.rcchati?


yau dvau yohano vaakya.m "srutvaa yi"so.h pa"scaad aagamataa.m tayo.h "simonpitarasya bhraataa aandriya.h


tata.h para.m yii"su rgaaliil prade"siiyasya tiviriyaanaamna.h sindho.h paara.m gatavaan|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos