Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 আত্মা তু পৰমেশস্য মদীযোপৰি ৱিদ্যতে| দৰিদ্ৰেষু সুসংৱাদং ৱক্তুং মাং সোভিষিক্তৱান্| ভগ্নান্তঃ কৰণাল্লোকান্ সুস্ৱস্থান্ কৰ্ত্তুমেৱ চ| বন্দীকৃতেষু লোকেষু মুক্তে ৰ্ঘোষযিতুং ৱচঃ| নেত্ৰাণি দাতুমন্ধেভ্যস্ত্ৰাতুং বদ্ধজনানপি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 আত্মা তু পরমেশস্য মদীযোপরি ৱিদ্যতে| দরিদ্রেষু সুসংৱাদং ৱক্তুং মাং সোভিষিক্তৱান্| ভগ্নান্তঃ করণাল্লোকান্ সুস্ৱস্থান্ কর্ত্তুমেৱ চ| বন্দীকৃতেষু লোকেষু মুক্তে র্ঘোষযিতুং ৱচঃ| নেত্রাণি দাতুমন্ধেভ্যস্ত্রাতুং বদ্ধজনানপি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အာတ္မာ တု ပရမေၑသျ မဒီယောပရိ ဝိဒျတေ၊ ဒရိဒြေၐု သုသံဝါဒံ ဝက္တုံ မာံ သောဘိၐိက္တဝါန်၊ ဘဂ္နာန္တး ကရဏာလ္လောကာန် သုသွသ္ထာန် ကရ္တ္တုမေဝ စ၊ ဗန္ဒီကၖတေၐု လောကေၐု မုက္တေ ရ္ဃောၐယိတုံ ဝစး၊ နေတြာဏိ ဒါတုမန္ဓေဘျသ္တြာတုံ ဗဒ္ဓဇနာနပိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|

Ver Capítulo Copiar




लूका 4:18
56 Referencias Cruzadas  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


kenaapi na virodha.m sa vivaada nca kari.syati| na ca raajapathe tena vacana.m "sraavayi.syate|


pratyaa"saa nca kari.syanti tannaamni bhinnade"sajaa.h|


yadetadvacana.m yi"sayiyabhavi.syadvaadinaa prokta.m, tat tadaa saphalam abhuut|


abhimaanahiinaa janaa dhanyaa.h, yataste svargiiyaraajyam adhikari.syanti|


tato yi"sayiyabhavi.syadvaadina.h pustake tasya karadatte sati sa tat pustaka.m vistaaryya yatra vak.syamaa.naani vacanaani santi tat sthaana.m praapya papaa.tha|


pa"scaat sa "si.syaan prati d.r.s.ti.m kutvaa jagaada, he daridraa yuuya.m dhanyaa yata ii"svariiye raajye vo.adhikaarosti|


yuvaa.m vrajatam andhaa netraa.ni kha njaa"scara.naani ca praapnuvanti, ku.s.thina.h pari.skriyante, badhiraa.h "srava.naani m.rtaa"sca jiivanaani praapnuvanti, daridraa.naa.m samiipe.su susa.mvaada.h pracaaryyate, ya.m prati vighnasvaruupoha.m na bhavaami sa dhanya.h,


sa itvaa prathama.m nijasodara.m "simona.m saak.saatpraapya kathitavaan vaya.m khrii.s.tam arthaat abhi.siktapuru.sa.m saak.saatk.rtavanta.h|


yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|


ii"svare.na ya.h prerita.h saeva ii"svariiyakathaa.m kathayati yata ii"svara aatmaana.m tasmai aparimitam adadaat|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


parame"sasya tenaivaabhi.siktasya janasya ca| viruddhamabhiti.s.thanti p.rthivyaa.h pataya.h kuta.h||


phalatastava hastena mantra.nayaa ca puurvva yadyat sthiriik.rta.m tad yathaa siddha.m bhavati tadartha.m tva.m yam athi.siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos