लूका 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 yi"sayiyabhavi.syadvakt.rgranthe yaad.r"sii lipiraaste yathaa, parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapatha ncaiva samaana.m kurutaadhunaa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 যিশযিযভৱিষ্যদ্ৱক্তৃগ্ৰন্থে যাদৃশী লিপিৰাস্তে যথা, পৰমেশস্য পন্থানং পৰিষ্কুৰুত সৰ্ৱ্ৱতঃ| তস্য ৰাজপথঞ্চৈৱ সমানং কুৰুতাধুনা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 যিশযিযভৱিষ্যদ্ৱক্তৃগ্রন্থে যাদৃশী লিপিরাস্তে যথা, পরমেশস্য পন্থানং পরিষ্কুরুত সর্ৱ্ৱতঃ| তস্য রাজপথঞ্চৈৱ সমানং কুরুতাধুনা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ယိၑယိယဘဝိၐျဒွက္တၖဂြန္ထေ ယာဒၖၑီ လိပိရာသ္တေ ယထာ, ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ တသျ ရာဇပထဉ္စဲဝ သမာနံ ကုရုတာဓုနာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 yizayiyabhaviSyadvaktRgranthE yAdRzI lipirAstE yathA, paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA| Ver Capítulo |