Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tadanantara.m tena praarthite meghadvaara.m mukta.m tasmaacca pavitra aatmaa muurttimaan bhuutvaa kapotavat taduparyyavaruroha; tadaa tva.m mama priya.h putrastvayi mama parama.h santo.sa ityaakaa"savaa.nii babhuuva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদনন্তৰং তেন প্ৰাৰ্থিতে মেঘদ্ৱাৰং মুক্তং তস্মাচ্চ পৱিত্ৰ আত্মা মূৰ্ত্তিমান্ ভূৎৱা কপোতৱৎ তদুপৰ্য্যৱৰুৰোহ; তদা ৎৱং মম প্ৰিযঃ পুত্ৰস্ত্ৱযি মম পৰমঃ সন্তোষ ইত্যাকাশৱাণী বভূৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদনন্তরং তেন প্রার্থিতে মেঘদ্ৱারং মুক্তং তস্মাচ্চ পৱিত্র আত্মা মূর্ত্তিমান্ ভূৎৱা কপোতৱৎ তদুপর্য্যৱরুরোহ; তদা ৎৱং মম প্রিযঃ পুত্রস্ত্ৱযি মম পরমঃ সন্তোষ ইত্যাকাশৱাণী বভূৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒနန္တရံ တေန ပြာရ္ထိတေ မေဃဒွါရံ မုက္တံ တသ္မာစ္စ ပဝိတြ အာတ္မာ မူရ္တ္တိမာန် ဘူတွာ ကပေါတဝတ် တဒုပရျျဝရုရောဟ; တဒါ တွံ မမ ပြိယး ပုတြသ္တွယိ မမ ပရမး သန္တောၐ ဣတျာကာၑဝါဏီ ဗဘူဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|

Ver Capítulo Copiar




लूका 3:22
21 Referencias Cruzadas  

kenaapi na virodha.m sa vivaada nca kari.syati| na ca raajapathe tena vacana.m "sraavayi.syate|


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu.s.tastarhiidaaniimeva tamavet, yata.h sa uktavaan ahamii"svarasuta.h|


anantara.m yii"su ryohanaa majjito bhavitu.m gaaliilprade"saad yarddani tasya samiipam aajagaama|


anantara.m yii"surammasi majjitu.h san tatk.sa.naat toyamadhyaad utthaaya jagaama, tadaa jiimuutadvaare mukte jaate, sa ii"svarasyaatmaana.m kapotavad avaruhya svoparyyaagacchanta.m viik.saa ncakre|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


tva.m mama priya.h putrastvayyeva mamamahaasanto.sa iyamaakaa"siiyaa vaa.nii babhuuva|


apara nca tasminneva kaale gaaliilprade"sasya naasaradgraamaad yii"suraagatya yohanaa yarddananadyaa.m majjito.abhuut|


etarhi payodastaan chaadayaamaasa, mamayaa.m priya.h putra.h kathaasu tasya manaa.msi nive"sayateti nabhovaa.nii tanmedyaanniryayau|


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


anantaram adyaitaani sarvvaa.ni likhitavacanaani yu.smaaka.m madhye siddhaani sa imaa.m kathaa.m tebhya.h kathayitumaarebhe|


puna"sca yohanaparameka.m pramaa.na.m datvaa kathitavaan vihaayasa.h kapotavad avatarantamaatmaanam asyoparyyavati.s.thanta.m ca d.r.s.tavaanaham|


he pita: svanaamno mahimaana.m prakaa"saya; tanaiva svanaamno mahimaanam aha.m praakaa"saya.m punarapi prakaa"sayi.syaami, e.saa gaga.niiyaa vaa.nii tasmin samaye.ajaayata|


ya.h pitaa maa.m preritavaan mopi madarthe pramaa.na.m dadaati| tasya vaakya.m yu.smaabhi.h kadaapi na "sruta.m tasya ruupa nca na d.r.s.ta.m


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


apara.m maanu.sairavaj naatasya kintvii"svare.naabhirucitasya bahumuulyasya jiivatprastarasyeva tasya prabho.h sannidhim aagataa


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos