Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 anantara.m senaaga.na etya papraccha kimasmaabhi rvaa karttavyam? tata.h sobhidadhe kasya kaamapi haani.m maa kaar.s.ta tathaa m.r.saapavaada.m maa kuruta nijavetanena ca santu.sya ti.s.thata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অনন্তৰং সেনাগণ এত্য পপ্ৰচ্ছ কিমস্মাভি ৰ্ৱা কৰ্ত্তৱ্যম্? ততঃ সোভিদধে কস্য কামপি হানিং মা কাৰ্ষ্ট তথা মৃষাপৱাদং মা কুৰুত নিজৱেতনেন চ সন্তুষ্য তিষ্ঠত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অনন্তরং সেনাগণ এত্য পপ্রচ্ছ কিমস্মাভি র্ৱা কর্ত্তৱ্যম্? ততঃ সোভিদধে কস্য কামপি হানিং মা কার্ষ্ট তথা মৃষাপৱাদং মা কুরুত নিজৱেতনেন চ সন্তুষ্য তিষ্ঠত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အနန္တရံ သေနာဂဏ ဧတျ ပပြစ္ဆ ကိမသ္မာဘိ ရွာ ကရ္တ္တဝျမ်? တတး သောဘိဒဓေ ကသျ ကာမပိ ဟာနိံ မာ ကာရ္ၐ္ဋ တထာ မၖၐာပဝါဒံ မာ ကုရုတ နိဇဝေတနေန စ သန္တုၐျ တိၐ္ဌတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvA karttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya tiSThata|

Ver Capítulo Copiar




लूका 3:14
15 Referencias Cruzadas  

tadanantara.m yii"sunaa kapharnaahuumnaamani nagare pravi.s.te ka"scit "satasenaapatistatsamiipam aagatya viniiya babhaa.se,


kintu sakkeyo da.n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha.m daridrebhyo dade, aparam anyaaya.m k.rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g.rhiita.m tarhi taccaturgu.na.m dadaami|


tadaanii.m lokaasta.m papracchustarhi ki.m karttavyamasmaabhi.h?


tata.h sokathayat niruupitaadadhika.m na g.rhlita|


ityupadi"sya duute prasthite sati kar.niiliya.h svag.rhasthaanaa.m daasaanaa.m dvau janau nitya.m svasa"nginaa.m sainyaanaam ekaa.m bhaktasenaa ncaahuuya


ii"svarasya ni.skala"nkaa"sca santaanaaiva vakrabhaavaanaa.m ku.tilaacaari.naa nca lokaanaa.m madhye ti.s.thata,


aha.m yad dainyakaara.naad ida.m vadaami tannahi yato mama yaa kaacid avasthaa bhavet tasyaa.m santo.s.tum a"sik.saya.m|


praaciinayo.sito.api yathaa dharmmayogyam aacaara.m kuryyu.h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu.h


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos