Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 24:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 tata.h sa muusaagranthamaarabhya sarvvabhavi.syadvaadinaa.m sarvva"saastre svasmin likhitaakhyaanaabhipraaya.m bodhayaamaasa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ স মূসাগ্ৰন্থমাৰভ্য সৰ্ৱ্ৱভৱিষ্যদ্ৱাদিনাং সৰ্ৱ্ৱশাস্ত্ৰে স্ৱস্মিন্ লিখিতাখ্যানাভিপ্ৰাযং বোধযামাস|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ স মূসাগ্রন্থমারভ্য সর্ৱ্ৱভৱিষ্যদ্ৱাদিনাং সর্ৱ্ৱশাস্ত্রে স্ৱস্মিন্ লিখিতাখ্যানাভিপ্রাযং বোধযামাস|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သ မူသာဂြန္ထမာရဘျ သရွွဘဝိၐျဒွါဒိနာံ သရွွၑာသ္တြေ သွသ္မိန် လိခိတာချာနာဘိပြာယံ ဗောဓယာမာသ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|

Ver Capítulo Copiar




लूका 24:27
50 Referencias Cruzadas  

d.r.s.taanta.m vinaa kaamapi kathaa.m tebhyo na kathitavaan pa"scaan nirjane sa "si.syaan sarvvad.r.s.taantaartha.m bodhitavaan|


tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


pa"scaat philipo nithanela.m saak.saatpraapyaavadat muusaa vyavasthaa granthe bhavi.syadvaadinaa.m granthe.su ca yasyaakhyaana.m likhitamaaste ta.m yuu.sapha.h putra.m naasaratiiya.m yii"su.m saak.saad akaar.sma vaya.m|


yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|


ya.h pitaa maa.m preritavaan mopi madarthe pramaa.na.m dadaati| tasya vaakya.m yu.smaabhi.h kadaapi na "sruta.m tasya ruupa nca na d.r.s.ta.m


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


yu.smaaka.m prabhu.h parame"svaro yu.smaaka.m bhraat.rga.namadhyaat matsad.r"sa.m bhavi.syadvaktaaram utpaadayi.syati, tata.h sa yat ki ncit kathayi.syati tatra yuuya.m manaa.msi nidhaddhva.m|


"simuuyelbhavi.syadvaadinam aarabhya yaavanto bhavi.syadvaakyam akathayan te sarvvaeva samayasyaitasya kathaam akathayan|


prabhu.h parame"svaro yu.smaaka.m bhraat.rga.nasya madhye maad.r"sam eka.m bhavi.syadvaktaaram utpaadayi.syati tasya kathaayaa.m yuuya.m mano nidhaasyatha, yo jana israayela.h santaanebhya enaa.m kathaa.m kathayaamaasa sa e.sa muusaa.h|


tata.h philipastatprakara.nam aarabhya yii"sorupaakhyaana.m tasyaagre praastaut|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos