Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 24:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 sa papraccha kaa gha.tanaa.h? tadaa tau vaktumaarebhaate yii"sunaamaa yo naasaratiiyo bhavi.syadvaadii ii"svarasya maanu.saa.naa nca saak.saat vaakye karmma.ni ca "saktimaanaasiit

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 স পপ্ৰচ্ছ কা ঘটনাঃ? তদা তৌ ৱক্তুমাৰেভাতে যীশুনামা যো নাসৰতীযো ভৱিষ্যদ্ৱাদী ঈশ্ৱৰস্য মানুষাণাঞ্চ সাক্ষাৎ ৱাক্যে কৰ্ম্মণি চ শক্তিমানাসীৎ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 স পপ্রচ্ছ কা ঘটনাঃ? তদা তৌ ৱক্তুমারেভাতে যীশুনামা যো নাসরতীযো ভৱিষ্যদ্ৱাদী ঈশ্ৱরস্য মানুষাণাঞ্চ সাক্ষাৎ ৱাক্যে কর্ম্মণি চ শক্তিমানাসীৎ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သ ပပြစ္ဆ ကာ ဃဋနား? တဒါ တော် ဝက္တုမာရေဘာတေ ယီၑုနာမာ ယော နာသရတီယော ဘဝိၐျဒွါဒီ ဤၑွရသျ မာနုၐာဏာဉ္စ သာက္ၐာတ် ဝါကျေ ကရ္မ္မဏိ စ ၑက္တိမာနာသီတ္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sa papraccha kA ghaTanAH? tadA tau vaktumArEbhAtE yIzunAmA yO nAsaratIyO bhaviSyadvAdI Izvarasya mAnuSANAnjca sAkSAt vAkyE karmmaNi ca zaktimAnAsIt

Ver Capítulo Copiar




लूका 24:19
13 Referencias Cruzadas  

tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? tva.m kimasmaan naa"sayitu.m samaagata.h? tvamii"svarasya pavitraloka ityaha.m jaanaami|


tatastayo.h kliyapaanaamaa pratyuvaaca yiruu"saalamapure.adhunaa yaanyagha.tanta tva.m kevalavide"sii ki.m tadv.rttaanta.m na jaanaasi?


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi.syadvaadiiti buddha.m mayaa|


apara.m yii"soretaad.r"siim aa"scaryyakriyaa.m d.r.s.tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana.m bhavi.syati sa evaayam ava"sya.m bhavi.syadvakttaa|


tataste vyaaharan tvamapi ki.m gaaliiliiyaloka.h? vivicya pa"sya galiili kopi bhavi.syadvaadii notpadyate|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


tasmaat sa muusaa misarade"siiyaayaa.h sarvvavidyaayaa.h paarad.r.svaa san vaakye kriyaayaa nca "saktimaan abhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos