लूका 23:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script33 apara.m "sira.hkapaalanaamakasthaana.m praapya ta.m kru"se vividhu.h; taddvayoraparaadhinoreka.m tasya dak.si.no tadanya.m vaame kru"se vividhu.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari33 अपरं शिरःकपालनामकस्थानं प्राप्य तं क्रुशे विविधुः; तद्द्वयोरपराधिनोरेकं तस्य दक्षिणो तदन्यं वामे क्रुशे विविधुः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script33 অপৰং শিৰঃকপালনামকস্থানং প্ৰাপ্য তং ক্ৰুশে ৱিৱিধুঃ; তদ্দ্ৱযোৰপৰাধিনোৰেকং তস্য দক্ষিণো তদন্যং ৱামে ক্ৰুশে ৱিৱিধুঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script33 অপরং শিরঃকপালনামকস্থানং প্রাপ্য তং ক্রুশে ৱিৱিধুঃ; তদ্দ্ৱযোরপরাধিনোরেকং তস্য দক্ষিণো তদন্যং ৱামে ক্রুশে ৱিৱিধুঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script33 အပရံ ၑိရးကပါလနာမကသ္ထာနံ ပြာပျ တံ ကြုၑေ ဝိဝိဓုး; တဒ္ဒွယောရပရာဓိနောရေကံ တသျ ဒက္ၐိဏော တဒနျံ ဝါမေ ကြုၑေ ဝိဝိဓုး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script33 aparaM ziraHkapAlanAmakasthAnaM prApya taM kruzE vividhuH; taddvayOraparAdhinOrEkaM tasya dakSiNO tadanyaM vAmE kruzE vividhuH| Ver Capítulo |