Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:61 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

61 tadaa prabhu.naa vyaadhu.tya pitare niriik.site k.rkavaakuravaat puurvva.m maa.m trirapahno.syase iti puurvvokta.m tasya vaakya.m pitara.h sm.rtvaa

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

61 तदा प्रभुणा व्याधुट्य पितरे निरीक्षिते कृकवाकुरवात् पूर्व्वं मां त्रिरपह्नोष्यसे इति पूर्व्वोक्तं तस्य वाक्यं पितरः स्मृत्वा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

61 তদা প্ৰভুণা ৱ্যাধুট্য পিতৰে নিৰীক্ষিতে কৃকৱাকুৰৱাৎ পূৰ্ৱ্ৱং মাং ত্ৰিৰপহ্নোষ্যসে ইতি পূৰ্ৱ্ৱোক্তং তস্য ৱাক্যং পিতৰঃ স্মৃৎৱা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

61 তদা প্রভুণা ৱ্যাধুট্য পিতরে নিরীক্ষিতে কৃকৱাকুরৱাৎ পূর্ৱ্ৱং মাং ত্রিরপহ্নোষ্যসে ইতি পূর্ৱ্ৱোক্তং তস্য ৱাক্যং পিতরঃ স্মৃৎৱা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

61 တဒါ ပြဘုဏာ ဝျာဓုဋျ ပိတရေ နိရီက္ၐိတေ ကၖကဝါကုရဝါတ် ပူရွွံ မာံ တြိရပဟ္နောၐျသေ ဣတိ ပူရွွောက္တံ တသျ ဝါကျံ ပိတရး သ္မၖတွာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

61 tadA prabhuNA vyAdhuTya pitarE nirIkSitE kRkavAkuravAt pUrvvaM mAM trirapahnOSyasE iti pUrvvOktaM tasya vAkyaM pitaraH smRtvA

Ver Capítulo Copiar




लूका 22:61
19 Referencias Cruzadas  

tato yii"sunaa sa ukta.h, tubhyamaha.m tathya.m kathayaami, yaaminyaamasyaa.m cara.naayudhasya ravaat puurvva.m tva.m maa.m tri rnaa"ngiikari.syasi|


kukku.taravaat praak tva.m maa.m trirapaahno.syase, yai.saa vaag yii"sunaavaadi taa.m pitara.h sa.msm.rtya bahiritvaa khedaad bh.r"sa.m cakranda|


atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha.m prati mukha.m vyaav.rtya p.r.s.tavaan kena madvastra.m sp.r.s.ta.m?


tato yii"su.h pratyuvaaca he marthe he marthe, tva.m naanaakaaryye.su cintitavatii vyagraa caasi,


tata.h sa uvaaca, he pitara tvaa.m vadaami, adya kukku.taravaat puurvva.m tva.m matparicaya.m vaaratrayam apahvo.syase|


tadaa pitara uvaaca he nara tva.m yad vadami tadaha.m boddhu.m na "saknomi, iti vaakye kathitamaatre kukku.to ruraava|


bahirgatvaa mahaakhedena cakranda|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


tato yii"su.h pratyuktavaan mannimitta.m ki.m praa.naan daatu.m "sakno.si? tvaamaha.m yathaartha.m vadaami, kukku.tarava.naat puurvva.m tva.m tri rmaam apahno.syase|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


puraa janmanaa bhinnajaatiiyaa hastak.rta.m tvakcheda.m praaptai rlokai"scaacchinnatvaca itinaamnaa khyaataa ye yuuya.m tai ryu.smaabhirida.m smarttavya.m


ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos