Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 sa gatvaa yathaa yii"su.m te.saa.m kare.su samarpayitu.m "saknoti tathaa mantra.naa.m pradhaanayaajakai.h senaapatibhi"sca saha cakaara|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স গৎৱা যথা যীশুং তেষাং কৰেষু সমৰ্পযিতুং শক্নোতি তথা মন্ত্ৰণাং প্ৰধানযাজকৈঃ সেনাপতিভিশ্চ সহ চকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স গৎৱা যথা যীশুং তেষাং করেষু সমর্পযিতুং শক্নোতি তথা মন্ত্রণাং প্রধানযাজকৈঃ সেনাপতিভিশ্চ সহ চকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ ဂတွာ ယထာ ယီၑုံ တေၐာံ ကရေၐု သမရ္ပယိတုံ ၑက္နောတိ တထာ မန္တြဏာံ ပြဓာနယာဇကဲး သေနာပတိဘိၑ္စ သဟ စကာရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|

Ver Capítulo Copiar




लूका 22:4
9 Referencias Cruzadas  

tato dvaada"sa"si.syaa.naam ii.skariyotiiyayihuudaanaamaka eka.h "si.sya.h pradhaanayaajakaanaamantika.m gatvaa kathitavaan,


tena te tu.s.taastasmai mudraa.m daatu.m pa.na.m cakru.h|


pa"scaad yii"su.h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa.m"sca jagaada, yuuya.m k.rpaa.naan ya.s.tii.m"sca g.rhiitvaa maa.m ki.m cora.m dharttumaayaataa.h?


yasmin samaye pitarayohanau lokaan upadi"satastasmin samaye yaajakaa mandirasya senaapataya.h siduukiiga.na"sca


etaa.m kathaa.m "srutvaa mahaayaajako mandirasya senaapati.h pradhaanayaajakaa"sca, ita para.m kimapara.m bhavi.syatiiti cintayitvaa sandigdhacittaa abhavan|


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos