Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 etatkaara.naat pitraa yathaa madartha.m raajyameka.m niruupita.m tathaahamapi yu.smadartha.m raajya.m niruupayaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 এতৎকাৰণাৎ পিত্ৰা যথা মদৰ্থং ৰাজ্যমেকং নিৰূপিতং তথাহমপি যুষ্মদৰ্থং ৰাজ্যং নিৰূপযামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 এতৎকারণাৎ পিত্রা যথা মদর্থং রাজ্যমেকং নিরূপিতং তথাহমপি যুষ্মদর্থং রাজ্যং নিরূপযামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ဧတတ္ကာရဏာတ် ပိတြာ ယထာ မဒရ္ထံ ရာဇျမေကံ နိရူပိတံ တထာဟမပိ ယုၐ္မဒရ္ထံ ရာဇျံ နိရူပယာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 EtatkAraNAt pitrA yathA madarthaM rAjyamEkaM nirUpitaM tathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|

Ver Capítulo Copiar




लूका 22:29
14 Referencias Cruzadas  

yu.smaanaha.m satya.m vadaami, sa ta.m nijasarvvasvasyaadhipa.m kari.syati|


tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


dharmmakaara.naat taa.ditaa manujaa dhanyaa, yasmaat svargiiyaraajye te.saamadhikaro vidyate|


abhimaanahiinaa janaa dhanyaa.h, yataste svargiiyaraajyam adhikari.syanti|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


tata.h sa uvaaca tvamuttamo daasa.h svalpena vi"svaasyo jaata ita.h kaara.naat tva.m da"sanagaraa.naam adhipo bhava|


mallaa api sarvvabhoge parimitabhogino bhavanti te tu mlaanaa.m sraja.m lipsante kintu vayam amlaanaa.m lipsaamahe|


yadi vaa vaya.m saantvanaa.m labhaamahe tarhi yu.smaaka.m saantvanaaparitraa.nayo.h k.rte taamapi labhaamahe| yato yuuya.m yaad.rg du.hkhaanaa.m bhaagino.abhavata taad.rk saantvanaayaa api bhaagino bhavi.syatheti vaya.m jaaniima.h|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


tena pradhaanapaalaka upasthite yuuyam amlaana.m gauravakirii.ta.m lapsyadhve|


nagaryyaa.h praaciirasya dvaada"sa muulaani santi tatra me.saa"saavaakasya dvaada"sapreritaanaa.m dvaada"sa naamaani likhitaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos