लूका 22:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 tata.h sa jano dvitiiyaprako.s.thiiyam eka.m "sasta.m ko.s.tha.m dar"sayi.syati tatra bhojyamaasaadayata.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 ततः स जनो द्वितीयप्रकोष्ठीयम् एकं शस्तं कोष्ठं दर्शयिष्यति तत्र भोज्यमासादयतं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 ততঃ স জনো দ্ৱিতীযপ্ৰকোষ্ঠীযম্ একং শস্তং কোষ্ঠং দৰ্শযিষ্যতি তত্ৰ ভোজ্যমাসাদযতং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 ততঃ স জনো দ্ৱিতীযপ্রকোষ্ঠীযম্ একং শস্তং কোষ্ঠং দর্শযিষ্যতি তত্র ভোজ্যমাসাদযতং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 တတး သ ဇနော ဒွိတီယပြကောၐ္ဌီယမ် ဧကံ ၑသ္တံ ကောၐ္ဌံ ဒရ္ၑယိၐျတိ တတြ ဘောဇျမာသာဒယတံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 tataH sa janO dvitIyaprakOSThIyam EkaM zastaM kOSThaM darzayiSyati tatra bhOjyamAsAdayataM| Ver Capítulo |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|