लूका 22:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 tadaa sovaadiit, nagare pravi.s.te ka"scijjalakumbhamaadaaya yuvaa.m saak.saat kari.syati sa yannive"sana.m pravi"sati yuvaamapi tannive"sana.m tatpa"scaaditvaa nive"sanapatim iti vaakya.m vadata.m, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 তদা সোৱাদীৎ, নগৰে প্ৰৱিষ্টে কশ্চিজ্জলকুম্ভমাদায যুৱাং সাক্ষাৎ কৰিষ্যতি স যন্নিৱেশনং প্ৰৱিশতি যুৱামপি তন্নিৱেশনং তৎপশ্চাদিৎৱা নিৱেশনপতিম্ ইতি ৱাক্যং ৱদতং, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 তদা সোৱাদীৎ, নগরে প্রৱিষ্টে কশ্চিজ্জলকুম্ভমাদায যুৱাং সাক্ষাৎ করিষ্যতি স যন্নিৱেশনং প্রৱিশতি যুৱামপি তন্নিৱেশনং তৎপশ্চাদিৎৱা নিৱেশনপতিম্ ইতি ৱাক্যং ৱদতং, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 တဒါ သောဝါဒီတ်, နဂရေ ပြဝိၐ္ဋေ ကၑ္စိဇ္ဇလကုမ္ဘမာဒါယ ယုဝါံ သာက္ၐာတ် ကရိၐျတိ သ ယန္နိဝေၑနံ ပြဝိၑတိ ယုဝါမပိ တန္နိဝေၑနံ တတ္ပၑ္စာဒိတွာ နိဝေၑနပတိမ် ဣတိ ဝါကျံ ဝဒတံ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 tadA sOvAdIt, nagarE praviSTE kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivEzanaM pravizati yuvAmapi tannivEzanaM tatpazcAditvA nivEzanapatim iti vAkyaM vadataM, Ver Capítulo |