Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 21:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yatonye svapraajyadhanebhya ii"svaraaya ki ncit nyak.sepsu.h, kintu daridreya.m vidhavaa dinayaapanaartha.m svasya yat ki ncit sthita.m tat sarvva.m nyak.sepsiit|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতোন্যে স্ৱপ্ৰাজ্যধনেভ্য ঈশ্ৱৰায কিঞ্চিৎ ন্যক্ষেপ্সুঃ, কিন্তু দৰিদ্ৰেযং ৱিধৱা দিনযাপনাৰ্থং স্ৱস্য যৎ কিঞ্চিৎ স্থিতং তৎ সৰ্ৱ্ৱং ন্যক্ষেপ্সীৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতোন্যে স্ৱপ্রাজ্যধনেভ্য ঈশ্ৱরায কিঞ্চিৎ ন্যক্ষেপ্সুঃ, কিন্তু দরিদ্রেযং ৱিধৱা দিনযাপনার্থং স্ৱস্য যৎ কিঞ্চিৎ স্থিতং তৎ সর্ৱ্ৱং ন্যক্ষেপ্সীৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတောနျေ သွပြာဇျဓနေဘျ ဤၑွရာယ ကိဉ္စိတ် နျက္ၐေပ္သုး, ကိန္တု ဒရိဒြေယံ ဝိဓဝါ ဒိနယာပနာရ္ထံ သွသျ ယတ် ကိဉ္စိတ် သ္ထိတံ တတ် သရွွံ နျက္ၐေပ္သီတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|

Ver Capítulo Copiar




लूका 21:4
7 Referencias Cruzadas  

yataste prabhuutadhanasya ki ncit nirak.sipan kintu diineya.m svadinayaapanayogya.m ki ncidapi na sthaapayitvaa sarvvasva.m nirak.sipat|


tayo.h kani.s.tha.h putra.h pitre kathayaamaasa, he pitastava sampattyaa yama.m"sa.m praapsyaamyaha.m vibhajya ta.m dehi, tata.h pitaa nijaa.m sampatti.m vibhajya taabhyaa.m dadau|


tato yii"suruvaaca yu.smaanaha.m yathaartha.m vadaami, daridreya.m vidhavaa sarvvebhyodhika.m nyak.sepsiit,


dvaada"savar.saa.ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva.m vyayitvaapi svaasthya.m na praaptaa yaa yo.sit saa yii"so.h pa"scaadaagatya tasya vastragranthi.m paspar"sa|


te.saa.m madhye kasyaapi dravyanyuunataa naabhavad yataste.saa.m g.rhabhuumyaadyaa yaa.h sampattaya aasan taa vikriiya


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos