Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 21:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 kintu yaa yaastadaa garbhavatya.h stanyadaavya"sca taamaa.m durgati rbhavi.syati, yata etaallokaan prati kopo de"se ca vi.samadurgati rgha.ti.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যা যাস্তদা গৰ্ভৱত্যঃ স্তন্যদাৱ্যশ্চ তামাং দুৰ্গতি ৰ্ভৱিষ্যতি, যত এতাল্লোকান্ প্ৰতি কোপো দেশে চ ৱিষমদুৰ্গতি ৰ্ঘটিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যা যাস্তদা গর্ভৱত্যঃ স্তন্যদাৱ্যশ্চ তামাং দুর্গতি র্ভৱিষ্যতি, যত এতাল্লোকান্ প্রতি কোপো দেশে চ ৱিষমদুর্গতি র্ঘটিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယာ ယာသ္တဒါ ဂရ္ဘဝတျး သ္တနျဒါဝျၑ္စ တာမာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ, ယတ ဧတာလ္လောကာန် ပြတိ ကောပေါ ဒေၑေ စ ဝိၐမဒုရ္ဂတိ ရ္ဃဋိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|

Ver Capítulo Copiar




लूका 21:23
18 Referencias Cruzadas  

ta.m papracchu"sca, ime yad vadanti, tat ki.m tva.m "s.r.no.si? tato yii"sustaan avocat, satyam; stanyapaayi"si"suunaa nca baalakaanaa nca vaktrata.h| svakiiya.m mahimaana.m tva.m sa.mprakaa"sayasi svaya.m| etadvaakya.m yuuya.m ki.m naapa.thata?


tataste pratyavadan, taan kalu.si.no daaru.nayaatanaabhiraahani.syati, ye ca samayaanukramaat phalaani daasyanti, taad.r"se.su k.r.siivale.su k.setra.m samarpayi.syati|


yo jana etatpaa.saa.nopari pati.syati, ta.m sa bha.mk.syate, kintvaya.m paa.saa.no yasyopari pati.syati, ta.m sa dhuulivat cuur.niikari.syati|


tadaanii.m garbhi.niistanyapaayayitrii.naa.m durgati rbhavi.syati|


tadaanii.m garbbhavatiinaa.m stanyadaatrii.naa nca yo.sitaa.m durgati rbhavi.syati|


kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak.sa.m sa.mharata|


tva.m svatraa.nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa.m caturdik.su praaciire.na ve.s.tayitvaa rotsyanti


pa"syata ya.h kadaapi garbhavatyo naabhavan stanya nca naapaayayan taad.r"sii rvandhyaa yadaa dhanyaa vak.syanti sa kaala aayaati|


varttamaanaat kle"sasamayaat manu.syasyaanuu.dhatva.m bhadramiti mayaa budhyate|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


he dhanavanta.h, yuuyam idaanii.m "s.r.nuta yu.smaabhiraagami.syatkle"saheto.h krandyataa.m vilapyataa nca|


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos