Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

47 vidhavaanaa.m sarvvasva.m grasitvaa chalena diirghakaala.m praarthayante ca te.su saavadhaanaa bhavata, te.saamugrada.n.do bhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

47 विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 ৱিধৱানাং সৰ্ৱ্ৱস্ৱং গ্ৰসিৎৱা ছলেন দীৰ্ঘকালং প্ৰাৰ্থযন্তে চ তেষু সাৱধানা ভৱত, তেষামুগ্ৰদণ্ডো ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 ৱিধৱানাং সর্ৱ্ৱস্ৱং গ্রসিৎৱা ছলেন দীর্ঘকালং প্রার্থযন্তে চ তেষু সাৱধানা ভৱত, তেষামুগ্রদণ্ডো ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ဝိဓဝါနာံ သရွွသွံ ဂြသိတွာ ဆလေန ဒီရ္ဃကာလံ ပြာရ္ထယန္တေ စ တေၐု သာဝဓာနာ ဘဝတ, တေၐာမုဂြဒဏ္ဍော ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 vidhavAnAM sarvvasvaM grasitvA chalEna dIrghakAlaM prArthayantE ca tESu sAvadhAnA bhavata, tESAmugradaNPO bhaviSyati|

Ver Capítulo Copiar




लूका 20:47
23 Referencias Cruzadas  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuyameka.m svadharmmaavalambina.m karttu.m saagara.m bhuuma.n.dala nca pradak.si.niikurutha,


vidhavaanaa.m sarvvasva.m grasitvaa chalaad diirghakaala.m praarthayante tebhya upaadhyaayebhya.h saavadhaanaa bhavata; te.adhikataraan da.n.daan praapsyanti|


tadaanii.m lokaa.h sahasra.m sahasram aagatya samupasthitaastata ekaiko .anye.saamupari patitum upacakrame; tadaa yii"su.h "si.syaan babhaa.se, yuuya.m phiruu"sinaa.m ki.nvaruupakaapa.tye vi"se.se.na saavadhaanaasti.s.thata|


ye.adhyaapakaa diirghaparicchada.m paridhaaya bhramanti, ha.t.taapa.nayo rnamaskaare bhajanagehasya proccaasane bhojanag.rhasya pradhaanasthaane ca priiyante


atha dhanilokaa bhaa.n.daagaare dhana.m nik.sipanti sa tadeva pa"syati,


vaya.m kadaapi stutivaadino naabhavaameti yuuya.m jaaniitha kadaapi chalavastre.na lobha.m naacchaadayaametyasmin ii"svara.h saak.sii vidyate|


ii"svarasya j naana.m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi.na.h sarvvasatkarmma.na"scaayogyaa.h santi|


he mama bhraatara.h, "sik.sakairasmaabhi rgurutarada.n.do lapsyata iti j naatvaa yuuyam aneke "sik.sakaa maa bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos