लूका 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 duuta imaa.m kathaa.m kathitavati tatraakasmaat svargiiyaa.h p.rtanaa aagatya kathaam imaa.m kathayitve"svarasya gu.naananvavaadi.su.h, yathaa, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 দূত ইমাং কথাং কথিতৱতি তত্ৰাকস্মাৎ স্ৱৰ্গীযাঃ পৃতনা আগত্য কথাম্ ইমাং কথযিৎৱেশ্ৱৰস্য গুণানন্ৱৱাদিষুঃ, যথা, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 দূত ইমাং কথাং কথিতৱতি তত্রাকস্মাৎ স্ৱর্গীযাঃ পৃতনা আগত্য কথাম্ ইমাং কথযিৎৱেশ্ৱরস্য গুণানন্ৱৱাদিষুঃ, যথা, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 ဒူတ ဣမာံ ကထာံ ကထိတဝတိ တတြာကသ္မာတ် သွရ္ဂီယား ပၖတနာ အာဂတျ ကထာမ် ဣမာံ ကထယိတွေၑွရသျ ဂုဏာနနွဝါဒိၐုး, ယထာ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 dUta imAM kathAM kathitavati tatrAkasmAt svargIyAH pRtanA Agatya kathAm imAM kathayitvEzvarasya guNAnanvavAdiSuH, yathA, Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|