लूका 19:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 pa"scaad yii"sustatsthaanam itvaa uurddhva.m vilokya ta.m d.r.s.tvaavaadiit, he sakkeya tva.m "siighramavaroha mayaadya tvadgehe vastavya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 পশ্চাদ্ যীশুস্তৎস্থানম্ ইৎৱা ঊৰ্দ্ধ্ৱং ৱিলোক্য তং দৃষ্ট্ৱাৱাদীৎ, হে সক্কেয ৎৱং শীঘ্ৰমৱৰোহ মযাদ্য ৎৱদ্গেহে ৱস্তৱ্যং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 পশ্চাদ্ যীশুস্তৎস্থানম্ ইৎৱা ঊর্দ্ধ্ৱং ৱিলোক্য তং দৃষ্ট্ৱাৱাদীৎ, হে সক্কেয ৎৱং শীঘ্রমৱরোহ মযাদ্য ৎৱদ্গেহে ৱস্তৱ্যং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ပၑ္စာဒ် ယီၑုသ္တတ္သ္ထာနမ် ဣတွာ ဦရ္ဒ္ဓွံ ဝိလောကျ တံ ဒၖၐ္ဋွာဝါဒီတ်, ဟေ သက္ကေယ တွံ ၑီဃြမဝရောဟ မယာဒျ တွဒ္ဂေဟေ ဝသ္တဝျံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM| Ver Capítulo |