Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 19:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 taavuucatu.h prabhoratra prayojanam aaste|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তাৱূচতুঃ প্ৰভোৰত্ৰ প্ৰযোজনম্ আস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তাৱূচতুঃ প্রভোরত্র প্রযোজনম্ আস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တာဝူစတုး ပြဘောရတြ ပြယောဇနမ် အာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tAvUcatuH prabhOratra prayOjanam AstE|

Ver Capítulo Copiar




लूका 19:34
6 Referencias Cruzadas  

gardabha"saavakamocanakaale tatvaamina uucu.h, gardabha"saavaka.m kuto mocayatha.h?


pa"scaat tau ta.m gardabha"saavaka.m yii"sorantikamaaniiya tatp.r.s.the nijavasanaani paatayitvaa tadupari yii"sumaarohayaamaasatu.h|


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


asyaa.h gha.tanaayaastaatparyya.m "si.syaa.h prathama.m naabudhyanta, kintu yii"sau mahimaana.m praapte sati vaakyamida.m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm.rtavanta.h|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos