Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 19:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tadaa sa jagaada, re du.s.tadaasa tava vaakyena tvaa.m do.si.na.m kari.syaami, yadaha.m naasthaapaya.m tadeva g.rhlaami, yadaha.m naavapa nca tadeva chinadmi, etaad.r"sa.h k.rpa.nohamiti yadi tva.m jaanaasi,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা স জগাদ, ৰে দুষ্টদাস তৱ ৱাক্যেন ৎৱাং দোষিণং কৰিষ্যামি, যদহং নাস্থাপযং তদেৱ গৃহ্লামি, যদহং নাৱপঞ্চ তদেৱ ছিনদ্মি, এতাদৃশঃ কৃপণোহমিতি যদি ৎৱং জানাসি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা স জগাদ, রে দুষ্টদাস তৱ ৱাক্যেন ৎৱাং দোষিণং করিষ্যামি, যদহং নাস্থাপযং তদেৱ গৃহ্লামি, যদহং নাৱপঞ্চ তদেৱ ছিনদ্মি, এতাদৃশঃ কৃপণোহমিতি যদি ৎৱং জানাসি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ သ ဇဂါဒ, ရေ ဒုၐ္ဋဒါသ တဝ ဝါကျေန တွာံ ဒေါၐိဏံ ကရိၐျာမိ, ယဒဟံ နာသ္ထာပယံ တဒေဝ ဂၖဟ္လာမိ, ယဒဟံ နာဝပဉ္စ တဒေဝ ဆိနဒ္မိ, ဧတာဒၖၑး ကၖပဏောဟမိတိ ယဒိ တွံ ဇာနာသိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,

Ver Capítulo Copiar




लूका 19:22
8 Referencias Cruzadas  

yatastva.m sviiyavacobhi rniraparaadha.h sviiyavacobhi"sca saaparaadho ga.ni.syase|


he mitra,tva.m vivaahiiyavasana.m vinaa kathamatra pravi.s.tavaan? tena sa niruttaro babhuuva|


tva.m k.rpa.no yannaasthaapayastadapi g.rhlaasi, yannaavapastadeva ca chinatsi tatoha.m tvatto bhiita.h|


tarhi mama mudraa ba.nijaa.m nika.te kuto naasthaapaya.h? tayaa k.rte.aham aagatya kusiidena saarddha.m nijamudraa apraapsyam|


vyavasthaayaa.m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya.m jaaniima.h| tato manu.syamaatro niruttara.h san ii"svarasya saak.saad aparaadhii bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos