Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 16:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ya.h ka"scit k.sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya.h ka"scit k.sudre kaaryye.avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যঃ কশ্চিৎ ক্ষুদ্ৰে কাৰ্য্যে ৱিশ্ৱাস্যো ভৱতি স মহতি কাৰ্য্যেপি ৱিশ্ৱাস্যো ভৱতি, কিন্তু যঃ কশ্চিৎ ক্ষুদ্ৰে কাৰ্য্যেঽৱিশ্ৱাস্যো ভৱতি স মহতি কাৰ্য্যেপ্যৱিশ্ৱাস্যো ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যঃ কশ্চিৎ ক্ষুদ্রে কার্য্যে ৱিশ্ৱাস্যো ভৱতি স মহতি কার্য্যেপি ৱিশ্ৱাস্যো ভৱতি, কিন্তু যঃ কশ্চিৎ ক্ষুদ্রে কার্য্যেঽৱিশ্ৱাস্যো ভৱতি স মহতি কার্য্যেপ্যৱিশ্ৱাস্যো ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယး ကၑ္စိတ် က္ၐုဒြေ ကာရျျေ ဝိၑွာသျော ဘဝတိ သ မဟတိ ကာရျျေပိ ဝိၑွာသျော ဘဝတိ, ကိန္တု ယး ကၑ္စိတ် က္ၐုဒြေ ကာရျျေ'ဝိၑွာသျော ဘဝတိ သ မဟတိ ကာရျျေပျဝိၑွာသျော ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yaH kazcit kSudrE kAryyE vizvAsyO bhavati sa mahati kAryyEpi vizvAsyO bhavati, kintu yaH kazcit kSudrE kAryyE'vizvAsyO bhavati sa mahati kAryyEpyavizvAsyO bhavati|

Ver Capítulo Copiar




लूका 16:10
9 Referencias Cruzadas  

prabhu rnijaparivaaraan yathaakaala.m bhojayitu.m ya.m daasam adhyak.siik.rtya sthaapayati, taad.r"so vi"svaasyo dhiimaan daasa.h ka.h?


tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


tena tasya prabhustamavocat, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahudravi.naadhipa.m karomi, tva.m nijaprabho.h sukhasya bhaagii bhava|


tata.h sa uvaaca tvamuttamo daasa.h svalpena vi"svaasyo jaata ita.h kaara.naat tva.m da"sanagaraa.naam adhipo bhava|


sa daridralokaartham acintayad iti na, kintu sa caura eva.m tannika.te mudraasampu.takasthityaa tanmadhye yadati.s.that tadapaaharat tasmaat kaara.naad imaa.m kathaamakathayat|


pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


tasmin datte sati "saitaan tamaa"srayat; tadaa yii"sustam avadat tva.m yat kari.syasi tat k.sipra.m kuru|


muusaa yadvat tasya sarvvaparivaaramadhye vi"svaasya aasiit, tadvat ayamapi svaniyojakasya samiipe vi"svaasyo bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos