Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 14:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 pa"scaat sa daaso gatvaa nijaprabho.h saak.saat sarvvav.rttaanta.m nivedayaamaasa, tatosau g.rhapati.h kupitvaa svadaasa.m vyaajahaara, tva.m satvara.m nagarasya sannive"saan maargaa.m"sca gatvaa daridra"su.skakarakha njaandhaan atraanaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্ৰভোঃ সাক্ষাৎ সৰ্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহাৰ, ৎৱং সৎৱৰং নগৰস্য সন্নিৱেশান্ মাৰ্গাংশ্চ গৎৱা দৰিদ্ৰশুষ্ককৰখঞ্জান্ধান্ অত্ৰানয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্রভোঃ সাক্ষাৎ সর্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহার, ৎৱং সৎৱরং নগরস্য সন্নিৱেশান্ মার্গাংশ্চ গৎৱা দরিদ্রশুষ্ককরখঞ্জান্ধান্ অত্রানয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပၑ္စာတ် သ ဒါသော ဂတွာ နိဇပြဘေား သာက္ၐာတ် သရွွဝၖတ္တာန္တံ နိဝေဒယာမာသ, တတောသော် ဂၖဟပတိး ကုပိတွာ သွဒါသံ ဝျာဇဟာရ, တွံ သတွရံ နဂရသျ သန္နိဝေၑာန် မာရ္ဂာံၑ္စ ဂတွာ ဒရိဒြၑုၐ္ကကရခဉ္ဇာန္ဓာန် အတြာနယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pazcAt sa dAsO gatvA nijaprabhOH sAkSAt sarvvavRttAntaM nivEdayAmAsa, tatOsau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivEzAn mArgAMzca gatvA daridrazuSkakarakhanjjAndhAn atrAnaya|

Ver Capítulo Copiar




लूका 14:21
38 Referencias Cruzadas  

he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya.m matsannidhim aagacchata, aha.m yu.smaan vi"sramayi.syaami|


etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


tadaanii.m "si.syaa aagatya tasmai kathayaa ncakru.h, etaa.m kathaa.m "srutvaa phiruu"sino vyarajyanta, tat ki.m bhavataa j naayate?


tadaa tasya sahadaasaastasyaitaad.rg aacara.na.m vilokya prabho.h samiipa.m gatvaa sarvva.m v.rttaanta.m nivedayaamaasu.h|


te pratyavadan, asmaan na kopi karmama.ni niyu.mkte| tadaanii.m sa kathitavaan, yuuyamapi mama draak.saak.setra.m yaata, tena yogyaa.m bh.rti.m lapsyatha|


kintu yadaa bhejya.m karo.si tadaa daridra"su.skakarakha njaandhaan nimantraya,


apara.h kathayaamaasa, vyuu.dhavaanaha.m tasmaat kaara.naad yaatu.m na "saknomi|


tato daaso.avadat, he prabho bhavata aaj naanusaare.naakriyata tathaapi sthaanamasti|


aha.m yu.smabhya.m kathayaami, puurvvanimantritaanamekopi mamaasya raatribhojyasyaasvaada.m na praapsyati|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


anantara.m preritaa.h pratyaagatya yaani yaani karmmaa.ni cakrustaani yii"save kathayaamaasu.h tata.h sa taan baitsaidaanaamakanagarasya vijana.m sthaana.m niitvaa gupta.m jagaama|


pa"scaad yii"su.h kathitavaan nayanahiinaa nayanaani praapnuvanti nayanavanta"scaandhaa bhavantiityabhipraaye.na jagadaaham aagaccham|


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos