Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 14:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 kintu te sarvva ekaika.m chala.m k.rtvaa k.samaa.m praarthayaa ncakrire| prathamo jana.h kathayaamaasa, k.setrameka.m kriitavaanaha.m tadeva dra.s.tu.m mayaa gantavyam, ataeva maa.m k.santu.m ta.m nivedaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু তে সৰ্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্ৰাৰ্থযাঞ্চক্ৰিৰে| প্ৰথমো জনঃ কথযামাস, ক্ষেত্ৰমেকং ক্ৰীতৱানহং তদেৱ দ্ৰষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু তে সর্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্রার্থযাঞ্চক্রিরে| প্রথমো জনঃ কথযামাস, ক্ষেত্রমেকং ক্রীতৱানহং তদেৱ দ্রষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု တေ သရွွ ဧကဲကံ ဆလံ ကၖတွာ က္ၐမာံ ပြာရ္ထယာဉ္စကြိရေ၊ ပြထမော ဇနး ကထယာမာသ, က္ၐေတြမေကံ ကြီတဝါနဟံ တဒေဝ ဒြၐ္ဋုံ မယာ ဂန္တဝျမ်, အတဧဝ မာံ က္ၐန္တုံ တံ နိဝေဒယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu tE sarvva EkaikaM chalaM kRtvA kSamAM prArthayAnjcakrirE| prathamO janaH kathayAmAsa, kSEtramEkaM krItavAnahaM tadEva draSTuM mayA gantavyam, ataEva mAM kSantuM taM nivEdaya|

Ver Capítulo Copiar




लूका 14:18
24 Referencias Cruzadas  

tato bhojanasamaye nimantritalokaan aahvaatu.m daasadvaaraa kathayaamaasa, khadyadravyaa.ni sarvvaa.ni samaasaaditaani santi, yuuyamaagacchata|


anyo jana.h kathayaamaasa, da"sav.r.saanaha.m kriitavaan taan pariik.situ.m yaami tasmaadeva maa.m k.santu.m ta.m nivedaya|


tadaa yii"sustamati"sokaanvita.m d.r.s.tvaa jagaada, dhanavataam ii"svararaajyaprave"sa.h kiid.rg du.skara.h|


ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|


nijaadhikaara.m sa aagacchat kintu prajaasta.m naag.rhlan|


tathaapi yuuya.m paramaayu.hpraaptaye mama sa.mnidhim na jigami.satha|


kintu "sariire mama pragalbhataayaa.h kaara.na.m vidyate, ka"scid yadi "sariire.na pragalbhataa.m cikiir.sati tarhi tasmaad api mama pragalbhataayaa gurutara.m kaara.na.m vidyate|


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


satyamataacca "srotraa.ni nivarttya vipathagaamino bhuutvopaakhyaane.su pravartti.syante;


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos