Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yat sar.sapabiija.m g.rhiitvaa ka"scijjana udyaana uptavaan tad biijama"nkurita.m sat mahaav.rk.so.ajaayata, tatastasya "saakhaasu vihaayasiiyavihagaa aagatya nyuu.su.h, tadraajya.m taad.r"sena sar.sapabiijena tulya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 यत् सर्षपबीजं गृहीत्वा कश्चिज्जन उद्यान उप्तवान् तद् बीजमङ्कुरितं सत् महावृक्षोऽजायत, ततस्तस्य शाखासु विहायसीयविहगा आगत्य न्यूषुः, तद्राज्यं तादृशेन सर्षपबीजेन तुल्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যৎ সৰ্ষপবীজং গৃহীৎৱা কশ্চিজ্জন উদ্যান উপ্তৱান্ তদ্ বীজমঙ্কুৰিতং সৎ মহাৱৃক্ষোঽজাযত, ততস্তস্য শাখাসু ৱিহাযসীযৱিহগা আগত্য ন্যূষুঃ, তদ্ৰাজ্যং তাদৃশেন সৰ্ষপবীজেন তুল্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যৎ সর্ষপবীজং গৃহীৎৱা কশ্চিজ্জন উদ্যান উপ্তৱান্ তদ্ বীজমঙ্কুরিতং সৎ মহাৱৃক্ষোঽজাযত, ততস্তস্য শাখাসু ৱিহাযসীযৱিহগা আগত্য ন্যূষুঃ, তদ্রাজ্যং তাদৃশেন সর্ষপবীজেন তুল্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတ် သရ္ၐပဗီဇံ ဂၖဟီတွာ ကၑ္စိဇ္ဇန ဥဒျာန ဥပ္တဝါန် တဒ် ဗီဇမင်္ကုရိတံ သတ် မဟာဝၖက္ၐော'ဇာယတ, တတသ္တသျ ၑာခါသု ဝိဟာယသီယဝိဟဂါ အာဂတျ နျူၐုး, တဒြာဇျံ တာဒၖၑေန သရ္ၐပဗီဇေန တုလျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamagkuritaM sat mahAvRkSO'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzEna sarSapabIjEna tulyaM|

Ver Capítulo Copiar




लूका 13:19
38 Referencias Cruzadas  

yii"sunaa te proktaa.h, yu.smaakamapratyayaat;


puna.h so.akathayad ii"svararaajya.m kena sama.m? kena vastunaa saha vaa tadupamaasyaami?


prabhuruvaaca, yadi yu.smaaka.m sar.sapaikapramaa.no vi"svaasosti tarhi tva.m samuulamutpaa.tito bhuutvaa samudre ropito bhava kathaayaam etasyaam etadu.dumbaraaya kathitaayaa.m sa yu.smaakamaaj naavaho bhavi.syati|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


iti "srutvaa te prabhu.m dhanya.m procya vaakyamidam abhaa.santa, he bhraata ryihuudiiyaanaa.m madhye bahusahasraa.ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari.na etat pratyak.sa.m pa"syasi|


tathaapi ye lokaastayorupade"sam a"s.r.nvan te.saa.m praaye.na pa ncasahasraa.ni janaa vya"svasan|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos