Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 হে ক্ষুদ্ৰমেষৱ্ৰজ যূযং মা ভৈষ্ট যুষ্মভ্যং ৰাজ্যং দাতুং যুষ্মাকং পিতুঃ সম্মতিৰস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 হে ক্ষুদ্রমেষৱ্রজ যূযং মা ভৈষ্ট যুষ্মভ্যং রাজ্যং দাতুং যুষ্মাকং পিতুঃ সম্মতিরস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဟေ က္ၐုဒြမေၐဝြဇ ယူယံ မာ ဘဲၐ္ဋ ယုၐ္မဘျံ ရာဇျံ ဒါတုံ ယုၐ္မာကံ ပိတုး သမ္မတိရသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|

Ver Capítulo Copiar




लूका 12:32
30 Referencias Cruzadas  

tadaiva yii"sustaanavadat, susthiraa bhavata, maa bhai.s.ta, e.so.aham|


ittham agriiyalokaa.h pa"scatiiyaa bhavi.syanti, pa"scaatiiyajanaa"scagriiyaa bhavi.syanti, ahuutaa bahava.h kintvalpe manobhila.sitaa.h|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


apara nca ye janaa me.save"sena yu.smaaka.m samiipam aagacchanti, kintvantardurantaa v.rkaa etaad.r"sebhyo bhavi.syadvaadibhya.h saavadhaanaa bhavata, yuuya.m phalena taan paricetu.m "saknutha|


tadgha.tikaayaa.m yii"su rmanasi jaataahlaada.h kathayaamaasa he svargap.rthivyorekaadhipate pitastva.m j naanavataa.m vidu.saa nca lokaanaa.m purastaat sarvvametad aprakaa"sya baalakaanaa.m purastaat praakaa"saya etasmaaddhetostvaa.m dhanya.m vadaami, he pitarittha.m bhavatu yad etadeva tava gocara uttamam|


yii"su.h pratyavadat mama raajyam etajjagatsambandhiiya.m na bhavati yadi mama raajya.m jagatsambandhiiyam abhavi.syat tarhi yihuudiiyaanaa.m haste.su yathaa samarpito naabhava.m tadartha.m mama sevakaa ayotsyan kintu mama raajyam aihika.m na|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


yato mayaa gamane k.rtaeva durjayaa v.rkaa yu.smaaka.m madhya.m pravi"sya vraja.m prati nirdayataam aacari.syanti,


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


yata ii"svara eva svakiiyaanurodhaad yu.smanmadhye manaskaamanaa.m karmmasiddhi nca vidadhaati|


ato.asmaakam ii"svaro yu.smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala.m vi"svaasasya gu.na nca paraakrame.na saadhayatviti praarthanaasmaabhi.h sarvvadaa yu.smannimitta.m kriyate,


tacce"svarasya nyaayavicaarasya pramaa.na.m bhavati yato yuuya.m yasya k.rte du.hkha.m sahadhva.m tasye"svariiyaraajyasya yogyaa bhavatha|


ataeva ni"scalaraajyapraaptairasmaabhi.h so.anugraha aalambitavyo yena vaya.m saadara.m sabhaya nca tu.s.tijanakaruupe.ne"svara.m sevitu.m "saknuyaama|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


yo .asmaasu priitavaan svarudhire.naasmaan svapaapebhya.h prak.saalitavaan tasya piturii"svarasya yaajakaan k.rtvaasmaan raajavarge niyuktavaa.m"sca tasmin mahimaa paraakrama"scaanantakaala.m yaavad varttataa.m| aamen|


tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos