लूका 12:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 andhakaare ti.s.thanato yaa.h kathaa akathayata taa.h sarvvaa.h kathaa diiptau "sro.syante nirjane kar.ne ca yadakathayata g.rhap.r.s.thaat tat pracaarayi.syate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 अन्धकारे तिष्ठनतो याः कथा अकथयत ताः सर्व्वाः कथा दीप्तौ श्रोष्यन्ते निर्जने कर्णे च यदकथयत गृहपृष्ठात् तत् प्रचारयिष्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 অন্ধকাৰে তিষ্ঠনতো যাঃ কথা অকথযত তাঃ সৰ্ৱ্ৱাঃ কথা দীপ্তৌ শ্ৰোষ্যন্তে নিৰ্জনে কৰ্ণে চ যদকথযত গৃহপৃষ্ঠাৎ তৎ প্ৰচাৰযিষ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 অন্ধকারে তিষ্ঠনতো যাঃ কথা অকথযত তাঃ সর্ৱ্ৱাঃ কথা দীপ্তৌ শ্রোষ্যন্তে নির্জনে কর্ণে চ যদকথযত গৃহপৃষ্ঠাৎ তৎ প্রচারযিষ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 အန္ဓကာရေ တိၐ္ဌနတော ယား ကထာ အကထယတ တား သရွွား ကထာ ဒီပ္တော် ၑြောၐျန္တေ နိရ္ဇနေ ကရ္ဏေ စ ယဒကထယတ ဂၖဟပၖၐ္ဌာတ် တတ် ပြစာရယိၐျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 andhakArE tiSThanatO yAH kathA akathayata tAH sarvvAH kathA dIptau zrOSyantE nirjanE karNE ca yadakathayata gRhapRSThAt tat pracArayiSyatE| Ver Capítulo |