Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 anantara.m sa lokaanavadat lobhe saavadhaanaa.h satarkaa"sca ti.s.thata, yato bahusampattipraaptyaa manu.syasyaayu rna bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অনন্তৰং স লোকানৱদৎ লোভে সাৱধানাঃ সতৰ্কাশ্চ তিষ্ঠত, যতো বহুসম্পত্তিপ্ৰাপ্ত্যা মনুষ্যস্যাযু ৰ্ন ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অনন্তরং স লোকানৱদৎ লোভে সাৱধানাঃ সতর্কাশ্চ তিষ্ঠত, যতো বহুসম্পত্তিপ্রাপ্ত্যা মনুষ্যস্যাযু র্ন ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနန္တရံ သ လောကာနဝဒတ် လောဘေ သာဝဓာနား သတရ္ကာၑ္စ တိၐ္ဌတ, ယတော ဗဟုသမ္ပတ္တိပြာပ္တျာ မနုၐျသျာယု ရ္န ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|

Ver Capítulo Copiar




लूका 12:15
34 Referencias Cruzadas  

naravadha"scauryya.m lobho du.s.tataa prava ncanaa kaamukataa kud.r.s.tirii"svaranindaa garvvastama ityaadiini nirgacchanti|


pa"scaad d.r.s.taantakathaamutthaapya kathayaamaasa, ekasya dhanino bhuumau bahuuni "sasyaani jaataani|


tadaitaa.h sarvvaa.h kathaa.h "srutvaa lobhiphiruu"sinastamupajahasu.h|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|


lobhino madyapaa nindakaa upadraavi.no vaa ta ii"svarasya raajyabhaagino na bhavi.syanti|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


yatastaatkaalikaa lokaa aatmapremi.no .arthapremi.na aatma"slaaghino .abhimaanino nindakaa.h pitroranaaj naagraahi.na.h k.rtaghnaa apavitraa.h


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


te.saa.m locanaani paradaaraakaa"nk.sii.ni paape caa"sraantaani te ca ncalaani manaa.msi mohayanti lobhe tatparamanasa.h santi ca|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos