Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu sa tamavadat he manu.sya yuvayo rvicaara.m vibhaaga nca karttu.m maa.m ko niyuktavaan?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু স তমৱদৎ হে মনুষ্য যুৱযো ৰ্ৱিচাৰং ৱিভাগঞ্চ কৰ্ত্তুং মাং কো নিযুক্তৱান্?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু স তমৱদৎ হে মনুষ্য যুৱযো র্ৱিচারং ৱিভাগঞ্চ কর্ত্তুং মাং কো নিযুক্তৱান্?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု သ တမဝဒတ် ဟေ မနုၐျ ယုဝယော ရွိစာရံ ဝိဘာဂဉ္စ ကရ္တ္တုံ မာံ ကော နိယုက္တဝါန်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?

Ver Capítulo Copiar




लूका 12:14
11 Referencias Cruzadas  

tata.h para.m janataamadhyastha.h ka"scijjanasta.m jagaada he guro mayaa saha pait.rka.m dhana.m vibhaktu.m mama bhraataramaaj naapayatu bhavaan|


k.sa.naantare.anyajanasta.m d.r.s.tvaabraviit tvamapi te.saa.m nikarasyaikajanosi| pitara.h pratyuvaaca he nara naahamasmi|


tadaa yii"suste.saam iid.r"sa.m vi"svaasa.m vilokya ta.m pak.saaghaatina.m vyaajahaara, he maanava tava paapamak.samyata|


ataeva lokaa aagatya tamaakramya raajaana.m kari.syanti yii"suste.saam iid.r"sa.m maanasa.m vij naaya puna"sca parvvatam ekaakii gatavaan|


saavadat he maheccha kopi na tadaa yii"suravocat naahamapi da.n.dayaami yaahi puna.h paapa.m maakaar.sii.h|


he paraduu.saka manu.sya ya.h ka"scana tva.m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma.na.h parastvayaa duu.syate tasmaat tvamapi duu.syase, yatasta.m duu.sayannapi tva.m tadvad aacarasi|


ataeva he maanu.sa tva.m yaad.rgaacaari.no duu.sayasi svaya.m yadi taad.rgaacarasi tarhi tvam ii"svarada.n.daat palaayitu.m "sak.syasiiti ki.m budhyase?


he ii"svarasya pratipak.sa martya tva.m ka.h? etaad.r"sa.m maa.m kuta.h s.r.s.tavaan? iti kathaa.m s.r.s.tavastu sra.s.tre ki.m kathayi.syati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos