Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yadaa lokaa yu.smaan bhajanageha.m vicaarakart.rraajyakart.r.naa.m sammukha nca ne.syanti tadaa kena prakaare.na kimuttara.m vadi.syatha ki.m kathayi.syatha cetyatra maa cintayata;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যদা লোকা যুষ্মান্ ভজনগেহং ৱিচাৰকৰ্তৃৰাজ্যকৰ্তৃণাং সম্মুখঞ্চ নেষ্যন্তি তদা কেন প্ৰকাৰেণ কিমুত্তৰং ৱদিষ্যথ কিং কথযিষ্যথ চেত্যত্ৰ মা চিন্তযত;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যদা লোকা যুষ্মান্ ভজনগেহং ৱিচারকর্তৃরাজ্যকর্তৃণাং সম্মুখঞ্চ নেষ্যন্তি তদা কেন প্রকারেণ কিমুত্তরং ৱদিষ্যথ কিং কথযিষ্যথ চেত্যত্র মা চিন্তযত;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယဒါ လောကာ ယုၐ္မာန် ဘဇနဂေဟံ ဝိစာရကရ္တၖရာဇျကရ္တၖဏာံ သမ္မုခဉ္စ နေၐျန္တိ တဒါ ကေန ပြကာရေဏ ကိမုတ္တရံ ဝဒိၐျထ ကိံ ကထယိၐျထ စေတျတြ မာ စိန္တယတ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;

Ver Capítulo Copiar




लूका 12:11
14 Referencias Cruzadas  

pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


aparam aha.m yu.smabhya.m tathya.m kathayaami, ki.m bhak.si.syaama.h? ki.m paasyaama.h? iti praa.nadhaara.naaya maa cintayata; ki.m paridhaasyaama.h? iti kaayarak.sa.naaya na cintayata; bhak.syaat praa.naa vasanaa nca vapuu.m.si ki.m "sre.s.thaa.ni na hi?


yuuya.m tebhya.h ki.m "sre.s.thaa na bhavatha? yu.smaaka.m ka"scit manuja.h cintayan nijaayu.sa.h k.sa.namapi varddhayitu.m "saknoti?


apara.m vasanaaya kuta"scintayata? k.setrotpannaani pu.spaa.ni katha.m varddhante tadaalocayata| taani tantuun notpaadayanti kimapi kaaryya.m na kurvvanti;


tasmaat asmaabhi.h kimatsyate? ki nca paayi.syate? ki.m vaa paridhaayi.syate, iti na cintayata|


"sva.h k.rte maa cintayata, "svaeva svaya.m svamuddi"sya cintayi.syati; adyatanii yaa cintaa saadyak.rte pracurataraa|


atha sa "si.syebhya.h kathayaamaasa, yu.smaanaha.m vadaami, ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? ityuktvaa jiivanasya "sariirasya caartha.m cintaa.m maa kaar.s.ta|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos