Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 11:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 tata eva yu.smaabhiranta.hkara.na.m (ii"svaraaya) nivedyataa.m tasmin k.rte yu.smaaka.m sarvvaa.ni "sucitaa.m yaasyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তত এৱ যুষ্মাভিৰন্তঃকৰণং (ঈশ্ৱৰায) নিৱেদ্যতাং তস্মিন্ কৃতে যুষ্মাকং সৰ্ৱ্ৱাণি শুচিতাং যাস্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তত এৱ যুষ্মাভিরন্তঃকরণং (ঈশ্ৱরায) নিৱেদ্যতাং তস্মিন্ কৃতে যুষ্মাকং সর্ৱ্ৱাণি শুচিতাং যাস্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတ ဧဝ ယုၐ္မာဘိရန္တးကရဏံ (ဤၑွရာယ) နိဝေဒျတာံ တသ္မိန် ကၖတေ ယုၐ္မာကံ သရွွာဏိ ၑုစိတာံ ယာသျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|

Ver Capítulo Copiar




लूका 11:41
37 Referencias Cruzadas  

yu.smaakama.m samiipe daridraa.h satatamevaasate, kintu yu.smaakamantikeha.m naase satata.m|


ya"sca maanavastvaa.m yaacate, tasmai dehi, yadi ka"scit tubhya.m dhaarayitum icchati, tarhi ta.m prati paraa.mmukho maa bhuu.h|


tat tadantarna pravi"sati kintu kuk.simadhya.m pravi"sati "se.se sarvvabhuktavastugraahi.ni bahirde"se niryaati|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


ato vadaami yuuyamapyayathaarthena dhanena mitraa.ni labhadhva.m tato yu.smaasu padabhra.s.te.svapi taani cirakaalam aa"sraya.m daasyanti|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


kintu sakkeyo da.n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha.m daridrebhyo dade, aparam anyaaya.m k.rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g.rhiita.m tarhi taccaturgu.na.m dadaami|


tata.h punarapi taad.r"sii vihayasiiyaa vaa.nii jaataa yad ii"svara.h "suci k.rtavaan tat tva.m ni.siddha.m na jaaniihi|


tasmaat "si.syaa ekaika"sa.h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa.m bhrat.r.naa.m dinayaapanaartha.m dhana.m pre.sayitu.m ni"scitya


bahu.su vatsare.su gate.su svade"siiyalokaanaa.m nimitta.m daaniiyadravyaa.ni naivedyaani ca samaadaaya punaraagamana.m k.rtavaan|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos