लूका 11:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script34 dehasya pradiipa"scak.sustasmaadeva cak.su ryadi prasanna.m bhavati tarhi tava sarvva"sariira.m diiptimad bhavi.syati kintu cak.su ryadi maliimasa.m ti.s.thati tarhi sarvva"sariira.m saandhakaara.m sthaasyati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari34 देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script34 দেহস্য প্ৰদীপশ্চক্ষুস্তস্মাদেৱ চক্ষু ৰ্যদি প্ৰসন্নং ভৱতি তৰ্হি তৱ সৰ্ৱ্ৱশৰীৰং দীপ্তিমদ্ ভৱিষ্যতি কিন্তু চক্ষু ৰ্যদি মলীমসং তিষ্ঠতি তৰ্হি সৰ্ৱ্ৱশৰীৰং সান্ধকাৰং স্থাস্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script34 দেহস্য প্রদীপশ্চক্ষুস্তস্মাদেৱ চক্ষু র্যদি প্রসন্নং ভৱতি তর্হি তৱ সর্ৱ্ৱশরীরং দীপ্তিমদ্ ভৱিষ্যতি কিন্তু চক্ষু র্যদি মলীমসং তিষ্ঠতি তর্হি সর্ৱ্ৱশরীরং সান্ধকারং স্থাস্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script34 ဒေဟသျ ပြဒီပၑ္စက္ၐုသ္တသ္မာဒေဝ စက္ၐု ရျဒိ ပြသန္နံ ဘဝတိ တရှိ တဝ သရွွၑရီရံ ဒီပ္တိမဒ် ဘဝိၐျတိ ကိန္တု စက္ၐု ရျဒိ မလီမသံ တိၐ္ဌတိ တရှိ သရွွၑရီရံ သာန္ဓကာရံ သ္ထာသျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script34 dEhasya pradIpazcakSustasmAdEva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati| Ver Capítulo |