Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 kintu marthaa naanaaparicaryyaayaa.m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa.se; he prabho mama bhaginii kevala.m mamopari sarvvakarmma.naa.m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya.m karttu.m bhavaan taamaadi"satu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু মৰ্থা নানাপৰিচৰ্য্যাযাং ৱ্যগ্ৰা বভূৱ তস্মাদ্ধেতোস্তস্য সমীপমাগত্য বভাষে; হে প্ৰভো মম ভগিনী কেৱলং মমোপৰি সৰ্ৱ্ৱকৰ্ম্মণাং ভাৰম্ অৰ্পিতৱতী তত্ৰ ভৱতা কিঞ্চিদপি ন মনো নিধীযতে কিম্? মম সাহায্যং কৰ্ত্তুং ভৱান্ তামাদিশতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু মর্থা নানাপরিচর্য্যাযাং ৱ্যগ্রা বভূৱ তস্মাদ্ধেতোস্তস্য সমীপমাগত্য বভাষে; হে প্রভো মম ভগিনী কেৱলং মমোপরি সর্ৱ্ৱকর্ম্মণাং ভারম্ অর্পিতৱতী তত্র ভৱতা কিঞ্চিদপি ন মনো নিধীযতে কিম্? মম সাহায্যং কর্ত্তুং ভৱান্ তামাদিশতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု မရ္ထာ နာနာပရိစရျျာယာံ ဝျဂြာ ဗဘူဝ တသ္မာဒ္ဓေတောသ္တသျ သမီပမာဂတျ ဗဘာၐေ; ဟေ ပြဘော မမ ဘဂိနီ ကေဝလံ မမောပရိ သရွွကရ္မ္မဏာံ ဘာရမ် အရ္ပိတဝတီ တတြ ဘဝတာ ကိဉ္စိဒပိ န မနော နိဓီယတေ ကိမ်? မမ သာဟာယျံ ကရ္တ္တုံ ဘဝါန် တာမာဒိၑတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mama bhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|

Ver Capítulo Copiar




लूका 10:40
12 Referencias Cruzadas  

tata.h para.m sandhyaayaa.m "si.syaastadantikamaagatya kathayaa ncakru.h, ida.m nirjanasthaana.m velaapyavasannaa; tasmaat manujaan svasvagraama.m gantu.m svaartha.m bhak.syaa.ni kretu nca bhavaan taan vis.rjatu|


tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|


tatastasya suh.rllokaa imaa.m vaarttaa.m praapya sa hataj naanobhuud iti kathaa.m kathayitvaa ta.m dh.rtvaanetu.m gataa.h|


tata.h para.m te gacchanta eka.m graama.m pravivi"su.h; tadaa marthaanaamaa strii svag.rhe tasyaatithya.m cakaara|


tato yii"su.h pratyuvaaca he marthe he marthe, tva.m naanaakaaryye.su cintitavatii vyagraa caasi,


ataeva ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? etadartha.m maa ce.s.tadhva.m maa sa.mdigdhva nca|


kintu sa mukha.m paraavartya taan tarjayitvaa gaditavaan yu.smaaka.m manobhaava.h ka.h, iti yuuya.m na jaaniitha|


anantara.m mariyam tasyaa bhaginii marthaa ca yasmin vaithaniiyaagraame vasatastasmin graame iliyaasar naamaa pii.dita eka aasiit|


yii"su ryadyapimarthaayaa.m tadbhaginyaam iliyaasari caapriiyata,


tatra tadartha.m rajanyaa.m bhojye k.rte marthaa paryyave.sayad iliyaasar ca tasya sa"ngibhi.h saarddha.m bhojanaasana upaavi"sat|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos