लूका 10:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 bhuutaa yu.smaaka.m va"siibhavanti, etannimittat maa samullasata, svarge yu.smaaka.m naamaani likhitaani santiiti nimitta.m samullasata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 ভূতা যুষ্মাকং ৱশীভৱন্তি, এতন্নিমিত্তৎ মা সমুল্লসত, স্ৱৰ্গে যুষ্মাকং নামানি লিখিতানি সন্তীতি নিমিত্তং সমুল্লসত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 ভূতা যুষ্মাকং ৱশীভৱন্তি, এতন্নিমিত্তৎ মা সমুল্লসত, স্ৱর্গে যুষ্মাকং নামানি লিখিতানি সন্তীতি নিমিত্তং সমুল্লসত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ဘူတာ ယုၐ္မာကံ ဝၑီဘဝန္တိ, ဧတန္နိမိတ္တတ် မာ သမုလ္လသတ, သွရ္ဂေ ယုၐ္မာကံ နာမာနိ လိခိတာနိ သန္တီတိ နိမိတ္တံ သမုလ္လသတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata, svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata| Ver Capítulo |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|