Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tebhya.h kathayaamaasa ca "sasyaani bahuuniiti satya.m kintu chedakaa alpe; tasmaaddheto.h "sasyak.setre chedakaan aparaanapi pre.sayitu.m k.setrasvaamina.m praarthayadhva.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্ৰে ছেদকান্ অপৰানপি প্ৰেষযিতুং ক্ষেত্ৰস্ৱামিনং প্ৰাৰ্থযধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্রে ছেদকান্ অপরানপি প্রেষযিতুং ক্ষেত্রস্ৱামিনং প্রার্থযধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေဘျး ကထယာမာသ စ ၑသျာနိ ဗဟူနီတိ သတျံ ကိန္တု ဆေဒကာ အလ္ပေ; တသ္မာဒ္ဓေတေား ၑသျက္ၐေတြေ ဆေဒကာန် အပရာနပိ ပြေၐယိတုံ က္ၐေတြသွာမိနံ ပြာရ္ထယဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM|

Ver Capítulo Copiar




लूका 10:2
48 Referencias Cruzadas  

svargaraajyam etaad.r"saa kenacid g.rhasyena sama.m, yo.atiprabhaate nijadraak.saak.setre k.r.sakaan niyoktu.m gatavaan|


yadvat ka"scit pumaan svanive"sanaad duurade"sa.m prati yaatraakara.nakaale daase.su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma.ni niyojayati; apara.m dauvaarika.m jaagaritu.m samaadi"sya yaati, tadvan naraputra.h|


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|


tata.h para.m sa dvaada"sa"si.syaanaahuuya bhuutaan tyaajayitu.m rogaan pratikarttu nca tebhya.h "saktimaadhipatya nca dadau|


stiphaana.m prati upadrave gha.tite ye vikiir.naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa.m na praacaarayan|


te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|


tata.h para.m tau pavitre.naatmanaa preritau santau siluukiyaanagaram upasthaaya samudrapathena kupropadviipam agacchataa.m|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


anyacca ye vikiir.naa abhavan te sarvvatra bhramitvaa susa.mvaada.m praacaarayan|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


yato.apare sarvve yii"so.h khrii.s.tasya vi.sayaan na cintayanta aatmavi.sayaan cintayanti|


apara.m ya ipaaphradiito mama bhraataa karmmayuddhaabhyaa.m mama sahaaya"sca yu.smaaka.m duuto madiiyopakaaraaya pratinidhi"scaasti yu.smatsamiipe tasya pre.sa.nam aava"syakam amanye|


yato mama sevane yu.smaaka.m tru.ti.m puurayitu.m sa praa.naan pa.niik.rtya khrii.s.tasya kaaryyaartha.m m.rtapraaye.abhavat|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|


he bhraatara.h, yu.smaaka.m madhye ye janaa.h pari"srama.m kurvvanti prabho rnaamnaa yu.smaan adhiti.s.thantyupadi"santi ca taan yuuya.m sammanyadhva.m|


he bhraatara.h, "se.se vadaami, yuuyam asmabhyamida.m praarthayadhva.m yat prabho rvaakya.m yu.smaaka.m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


khrii.s.tasya yii"so rbandidaasa.h paulastiithiyanaamaa bhraataa ca priya.m sahakaari.na.m philiimona.m


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos