लूका 10:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 tebhya.h kathayaamaasa ca "sasyaani bahuuniiti satya.m kintu chedakaa alpe; tasmaaddheto.h "sasyak.setre chedakaan aparaanapi pre.sayitu.m k.setrasvaamina.m praarthayadhva.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্ৰে ছেদকান্ অপৰানপি প্ৰেষযিতুং ক্ষেত্ৰস্ৱামিনং প্ৰাৰ্থযধ্ৱং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্রে ছেদকান্ অপরানপি প্রেষযিতুং ক্ষেত্রস্ৱামিনং প্রার্থযধ্ৱং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 တေဘျး ကထယာမာသ စ ၑသျာနိ ဗဟူနီတိ သတျံ ကိန္တု ဆေဒကာ အလ္ပေ; တသ္မာဒ္ဓေတေား ၑသျက္ၐေတြေ ဆေဒကာန် အပရာနပိ ပြေၐယိတုံ က္ၐေတြသွာမိနံ ပြာရ္ထယဓွံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM| Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|