Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yu.smaaka.m nagariiyaa yaa dhuulyo.asmaasu samalagan taa api yu.smaaka.m praatikuulyena saak.syaartha.m sampaatayaama.h; tathaapii"svararaajya.m yu.smaaka.m samiipam aagatam iti ni"scita.m jaaniita|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মাকং নগৰীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্ৰাতিকূল্যেন সাক্ষ্যাৰ্থং সম্পাতযামঃ; তথাপীশ্ৱৰৰাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মাকং নগরীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্রাতিকূল্যেন সাক্ষ্যার্থং সম্পাতযামঃ; তথাপীশ্ৱররাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မာကံ နဂရီယာ ယာ ဓူလျော'သ္မာသု သမလဂန် တာ အပိ ယုၐ္မာကံ ပြာတိကူလျေန သာက္ၐျာရ္ထံ သမ္ပာတယာမး; တထာပီၑွရရာဇျံ ယုၐ္မာကံ သမီပမ် အာဂတမ် ဣတိ နိၑ္စိတံ ဇာနီတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|

Ver Capítulo Copiar




लूका 10:11
16 Referencias Cruzadas  

kintu ye janaa yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa nca na "s.r.nvanti te.saa.m gehaat puraadvaa prasthaanakaale svapaduulii.h paatayata|


gatvaa gatvaa svargasya raajatva.m savidhamabhavat, etaa.m kathaa.m pracaarayata|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


kintu kimapi pura.m yu.smaasu pravi.s.te.su lokaa yadi yu.smaakam aatithya.m na kari.syanti, tarhi tasya nagarasya panthaana.m gatvaa kathaametaa.m vadi.syatha,


tannagarasthaan rogi.na.h svasthaan kari.syatha, ii"svariiya.m raajya.m yu.smaakam antikam aagamat kathaametaa nca pracaarayi.syatha|


tatra yadi kasyacit purasya lokaa yu.smaakamaatithya.m na kurvvanti tarhi tasmaannagaraad gamanakaale te.saa.m viruddha.m saak.syaartha.m yu.smaaka.m padadhuulii.h sampaatayata|


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


apara nca| avaj naakaari.no lokaa"scak.surunmiilya pa"syata| tathaivaasambhava.m j naatvaa syaata yuuya.m vilajjitaa.h| yato yu.smaasu ti.s.thatsu kari.sye karmma taad.r"sa.m| yenaiva tasya v.rttaante yu.smabhya.m kathite.api hi| yuuya.m na tantu v.rttaanta.m pratye.syatha kadaacana||


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


ata.h kaara.naat tau nijapadadhuuliiste.saa.m praatikuulyena paatayitveेkaniya.m nagara.m gatau|


kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha.m vaakyamucyate| taan pratyeva dina.m k.rtsna.m hastau vistaarayaamyaha.m||


tarhi ki.m braviiti? tad vaakya.m tava samiipastham arthaat tava vadane manasi caaste, tacca vaakyam asmaabhi.h pracaaryyamaa.na.m vi"svaasasya vaakyameva|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos