Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tata.h para.m prabhuraparaan saptati"si.syaan niyujya svaya.m yaani nagaraa.ni yaani sthaanaani ca gami.syati taani nagaraa.ni taani sthaanaani ca prati dvau dvau janau prahitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং প্ৰভুৰপৰান্ সপ্ততিশিষ্যান্ নিযুজ্য স্ৱযং যানি নগৰাণি যানি স্থানানি চ গমিষ্যতি তানি নগৰাণি তানি স্থানানি চ প্ৰতি দ্ৱৌ দ্ৱৌ জনৌ প্ৰহিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং প্রভুরপরান্ সপ্ততিশিষ্যান্ নিযুজ্য স্ৱযং যানি নগরাণি যানি স্থানানি চ গমিষ্যতি তানি নগরাণি তানি স্থানানি চ প্রতি দ্ৱৌ দ্ৱৌ জনৌ প্রহিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ ပြဘုရပရာန် သပ္တတိၑိၐျာန် နိယုဇျ သွယံ ယာနိ နဂရာဏိ ယာနိ သ္ထာနာနိ စ ဂမိၐျတိ တာနိ နဂရာဏိ တာနိ သ္ထာနာနိ စ ပြတိ ဒွေါ် ဒွေါ် ဇနော် ပြဟိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|

Ver Capítulo Copiar




लूका 10:1
14 Referencias Cruzadas  

santaanaan prati pit.r.naa.m manaa.msi dharmmaj naana.m pratyanaaj naagraahi.na"sca paraavarttayitu.m, prabho.h parame"svarasya sevaartham ekaa.m sajjitajaati.m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami.syati|


ato he baalaka tvantu sarvvebhya.h "sre.s.tha eva ya.h| tasyaiva bhaavivaadiiti pravikhyaato bhavi.syasi| asmaaka.m cara.naan k.seme maarge caalayitu.m sadaa| eva.m dhvaante.arthato m.rtyo"schaayaayaa.m ye tu maanavaa.h|


prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


tasmaat te gatvaa tasya prayojaniiyadravyaa.ni sa.mgrahiitu.m "somiro.niiyaanaa.m graama.m pravivi"su.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos